SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ ४८९ -७] २७. प्रत्याहारः 1459 ) सम्यकसमाधिसिद्ध्यर्थं प्रत्याहारः प्रशस्यते । प्राणायामेन विक्षिप्तं मनः स्वास्थ्यं न विन्दति ॥४ 1460 ) प्रत्याहृतं पुनः स्वस्थं सर्वोपाधिविवर्जितम् । चेतः समत्वमापन्नं स्वस्मिन्नेव लयं व्रजेत् ॥५ 1461 ) वायोः संचारचातुर्यमणिमाद्यङ्गसाधनम् ।। प्रायः प्रत्यूहवीजं स्यान्मुनेमुक्तिमभीप्सतः ॥६ 1462 ) किमनेन प्रपञ्चेन स्वसंदेहातहेतुना । सुविचार्यैव तज्ज्ञेयं यन्मुक्ते/जमग्रिमम् ॥७ 1459 ) सम्यक्समाधि-[सम्यक् उत्तमरूपेण समाधिसिद्धयर्थं प्रत्याहारः प्रशस्यते उपकारकत्वेन स्तूयते । यतः प्राणायामेन विक्षिप्तं मनः तत्र स्वास्थ्यं न विन्दति न लभते इत्यर्थः ।।४।।] अथ प्रत्याहारफलमाह । _1460 ) प्रत्याहृतं-स्वस्मिन् आत्मनि लयं साम्यं व्रजेत् । शेषं सुगमम् । इति सूत्रार्थः ।।५।। अथ वायुचारं फलमाह। 1461 ) वायोः संचार-वायोः संचारचातुर्यम् अणिमाद्यङ्गसाधनं स्यात् । मुक्तिमभीप्सतो मुक्तिं वाञ्छतो मुनेः प्रायो बाहुल्येन प्रत्यूहबीजं विघ्नमूलं स्यात् । इति सूत्रार्थः ॥६॥ अथ मुक्तिबीजमाह । ___1462 ) किमनेन–स्वस्य संदेहेनार्तजन्मना यस्य तेन । शेषं सुगमम् । इति सूत्रार्थः ॥७॥ अथ प्राणायामस्य स्वरूपमाह । समाधिको भलीभाँति सिद्ध करने के लिए प्रत्याहारकी प्रशंसा की जाती है। प्राणायामसे क्षोभको प्राप्त हुआ मन स्वस्थताको प्राप्त नहीं होता है ॥४॥ परन्तु प्रत्याहारको प्राप्त हुआ मन स्वस्थ और समस्त संकल्प-विकल्पोंसे रहित होकर समताभावको प्राप्त होता हुआ अपने आत्मस्वरूप में ही लीन होता है॥५॥ वायुके संचारविषयक प्रवीणता शरीरको अणु ( सूक्ष्म ) एवं महान आदि करने में कारणभूत है। परन्तु वह मुक्तिकी इच्छा करने वाले मुनिकी अभीष्ट सिद्धि में प्रायः बाधा पहुँचानेवाली है ॥६॥ जो वायुके संचारविषयक विस्तार अपने सन्देह और पीडाका कारण है उससे क्या अभीष्ट सिद्ध होनेवाला है ? कुछ भी नहीं। इसलिए जो मुक्तिका मुख्य कारण है उसको ही अतिशय विचारपूर्वक जानना चाहिए ।।७।। १. M N प्रत्याहृत्य । २. All others except PS R"र्तजन्मना । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy