SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ -११५*३ ] २६. प्राणायामः 1425 ) ग्रामपुरयुद्धजनपदगृहराजकुलप्रवेशनिष्कासे । पूर्णाङ्गपादमग्रे कृत्वा व्रजतो ऽस्य सिद्धिः स्यात् ॥ ११५ ४७९ 1426 ) उक्तं च अमृते प्रवहति नूनं केचित्प्रवदन्ति सूरयो ऽत्यर्थम् । जीवन्ति विषाक्तायन्ते च तथान्यथाभूते ॥११५*१ 1427 ) यस्मिन्नसति म्रियते जीवति सति भवति चेतनाकलितः । जीवस्तदेव तत्त्वं विरला जानन्ति तत्त्वविदः ॥ ११५२ 1428 ) सुखदुःखजयपराजयजीवितमरणानि विद्म इति केचित् । " वायुप्रपञ्च रचनामवेदिनां कथमयं मानः ॥ ११५३ ।। इति ।। 1425 ) ग्रामपुर - अस्य व्रजतः पूर्णाङ्गपादम् अग्रे कृत्वा सिद्धिः स्यात् । शेषं सुगमम् । इति सूत्रार्थः ||११५ || अथ विषासक्तानां जीवितमरणज्ञानमाह । 1426 ) अमृते प्रवहति - नूनं निश्चितम् । अमृते वामस्वरे प्रवहति सति केचित् सूरयो त्यर्थं प्रवदन्ति, जोवन्ति विषासक्ताः । तथान्यथाभूते दक्षिणस्वरे वहमाने नश्यन्ति म्रियन्ते । इति सूत्रार्थः ||११५१ ।। अथ तयोर्विशेषमाह । 1427 ) यस्मिन्नसति - यस्मिन् असति प्राणाः म्रियन्ते । जीवति सति प्राणः चेतनाकलितो भवति जीवः । तदेव तत्त्वं विरलास्तत्त्वविदो जानन्ति । इति सूत्रार्थ: ।। ११५ - २ || अथ एतदज्ञानानां स्वरूपमाह । 1428 ) सुखदुःख - एतानि सुखादीनि सुगमानि । इति केचित् वदन्ति । विद्मः । वायुप्रपञ्चरचनाम् अवेदिनाम् अयं मानः कथम् । इति सूत्रार्थः ||११५ * ३ || अथ कुम्भकादीनां सामर्थ्यमाह । Jain Education International गाँव, पुर, युद्ध, जनपद, घर और राजकुल; इनके भीतर प्रवेश करते समय और वहाँ से निकलते समय पूर्णांग पादको -- जिस नासिका छिद्रसे वायु बह रही हो उस ओरके पाँव को आगे करके चलनेवाले प्राणीका अभीष्ट सिद्ध होता है ।। ११५ ।। कहा भी है अमृत ( चन्द्र-वाम नाडी ) के बहनेपर विषमें अतिशय आसक्त प्राणी निश्चयसे जीवित रहते हैं और इसके विपरीत सूर्य (दक्षिण) नाडीके बहनेपर प्राणी मरणको प्राप्त होते हैं, ऐसा कितने ही आचार्य कहते हैं ।। ११५१ ।। जिसके न रहनेपर प्राणी मरणको प्राप्त होता है तथा जिसके रहनेपर वह जीवित रहकर चेतनासे संयुक्त होता है उसी तत्त्वको विरले ही तत्त्वज्ञ जानते हैं ॥११५२|| हम सुख, दुख, जय, पराजय, जीवन और मरण; इनको जानते हैं, ऐसा कितने ही मनुष्य कहा करते हैं । परन्तु वायुके विस्तारकी रचनाको न जाननेवाले उनका वह अभिमान कैसे रह सकता है ? नहीं रह सकता है ।। ११५३ ।। १. M N TY om. उवतं च । २. MN Y सक्तास्तथा म्रियन्ते ऽन्यथाभूते LF सक्ता नश्यन्ति तथा, T सक्ता नङ्क्ष्यन्ति तथा, K X R म्रियते च । ३. M N च म्रियते. .. कुलितः........ सत्त्वं । ४. P वायुः । ५. PM N इति । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy