SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ४५४ ज्ञानार्णवः [२६.२७1328 ) श्रतेने विकलेनापि स्वामी सूत्रे प्रकीर्तितः । अधःश्रेण्यां प्रबुद्धात्मा धर्मध्यानस्य सुश्रुतः ॥२७ 1329 ) किं च कैश्चिच्च धर्मस्यं चत्वारः स्वामिनः स्मृताः। सदृष्ट्याद्यप्रमत्तान्ता यथायोग्येन हेतुना ॥२८ 1330 ) ध्यातारस्त्रिविधा ज्ञेयास्तेषां ध्यानान्यपि त्रिधा । लेश्याविशुद्धियोगेन फलसिद्धिरुदाहृता ।।२९ 1331 ) अथासनजयं योगी करोतु विजितेन्द्रियः । मनागपि न खिद्यन्ते समाधौ सुस्थिरासनाः ॥३० ___1328 ) श्रुतेन-विकलेन अहीनेनापि श्रुतेन स्वामी सूत्रप्रकीर्तितः कथितः । कीदृशः । अधःश्रेण्या प्रवृत्तात्मा सुगमम् । धर्मध्यानस्य सुश्रुतः । इति सूत्रार्थः ॥२७॥ किं च। 1329 ) किं च कैश्चिचव-कैश्चिदाचार्यैः* धर्मस्य चत्वारः स्वामिनः स्मृताः कथिताः । के ते चत्वारः। सम्यग्दृष्ट्यादि अप्रमत्तान्ताः । केन। यथायोग्येन हेतुना कारणेन । इति सूत्रार्थः ॥२८।। अथ ध्यानस्य चिह्नानि दर्शयति । 1330 ) ध्यातारः-ध्यातारस्त्रिविधा ज्ञेयाः। तेषां ध्यानान्यपि विधा। केन। लेश्याविशुद्धियोगेन । सुगमम् । फलसिद्धिः ध्यानसिद्धिः उदाहृता कथिता । इति सूत्रार्थः ॥२९|| अथासनस्वरूपमाह । 1331 ) अथासन-अथेत्यानन्तये। आसनजयं करोतु विजितेन्द्रियः। समाधौ न खिद्यन्ते । समाधौ सुस्थिरासनाः । सुगमम् । इति सूत्रार्थः ॥३०॥ अथासनशैथिल्ये मनःस्थैर्याभावमाह। जो नीचेकी श्रेणीमें वर्तमान होकर आत्मस्वरूपमें प्रबुद्ध (जागृत ) है व समीचीन श्रुतका देशतः ज्ञाता है उसे पूर्ण श्रुतके बिना भी आगममें धर्मध्यानका स्वामी कहा है ॥२७॥ इसके अतिरिक्त कितने ही आचार्योंने यथायोग्य निमित्तसे-सम्यग्दृष्टिसे अप्रमत्त तक-असंयतसम्यग्दृष्टि, संयतासंयत, प्रमत्तसंयत और अप्रमत्तसंयत-इन चार गुणागुण स्थानवी जीवोंको उस धर्मध्यानके स्वामी माना है ।।२८॥ ___ जघन्य, मध्यम और उत्कृष्टके भेदसे तीन प्रकारके ध्याता और उनके ध्यानको भी तीन प्रकारका जानना चाहिए। कारण यह कि उस ध्यानके फलकी सिद्धि लेश्या (आत्मपरिणामों) की विशुद्धिके अनुसार कही गयी है ।।२९।। __ योगीको जितेन्द्रिय होकर आसनजय-दीर्घकाल तक किसी एक ही आसनसे स्थित रहनेकी दृढ़ताको-करना चाहिए, क्योंकि, अतिशय दृढ़ आसनवाले योगी समाधिके विषयमें थोड़ेसे भी खेदको नहीं प्राप्त होते हैं ।।३०।। १. ४ श्रुतेनाविकले । २. All others except PM Y प्रवृत्तात्मा । ३. M N संश्रुतः । ४. N धर्म्यस्य । ५. K सम्यग्दृष्टया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy