SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ४४८ [२६.४ ज्ञानार्णवः 1305 ) सिद्धकूटे जिनागारे कृत्रिमे ऽकृत्रिमे ऽपि वा । महर्द्धिकमहावीरयोगिसंसिद्धवाञ्छिते ।।४ 1306 ) मनःप्रीतिप्रदे शस्ते शङ्काकोलाहलच्युते । सर्वतु सुखदे रम्ये सर्वोपद्रववर्जिते ॥५ 1307 ) शन्यवेश्मन्यथ ग्रामे भूगर्भे कदलीगृहे । पुरोपवनवेद्यन्ते मण्डपे चैत्यपादपे ॥६ 1308 ) वर्षातपतुषारादिपवनासारवर्जिते । स्थाने जागर्त्यविश्रान्तं यमी जन्मार्तिशान्तये ।।७ 1305 ) सिद्धकूटे- सिद्धकूटे, कृत्रिमे केनापि कृते, अकृत्रिमे शाश्वते एतादृशे जिनागारे चैत्ये । पुनः कीदृशे । महर्टिकमहावीरयोगिसंसिद्धिवाञ्छिते* महद्धिका महावीरा ये योगिनः तेषां सिद्धिः, तया वाञ्छिते । इति सूत्रार्थः ॥४॥ पुनानयोग्यस्थानमाह। _____1306 ) मनःप्रीति-एतादृशे स्थाने ध्यानं कुर्यात् । कीदृशे । मनःप्रीतिप्रदे । पुनः कीदृशे । शस्ते मनोज्ञे । पुनः कीदृशे । शङ्काकोलाहलच्युते शङ्काबहुवजिते । पुनः कीदृशे। सर्वर्तुसुखदे सर्वेषां ऋतूनां सुखदे । रम्ये मनोहरे । पुनः कीदृशे । सर्वोपद्रवजिते । इति सूत्रार्थः ।।५।। पुनस्तदेवाह । ____1307 ) शून्यवेश्मनि-शून्यवेश्मनि शून्यगृहे। अथवा ग्रामे बहिर्गामे। भूगर्भे भूमिगृहे। कदलीगृहे प्रसिद्धम् । पुरोपवनवेद्यन्ते पुरसमीपतरवनवेदिकानने । मण्डपे, चैत्यपादपे पदद्वयं सुगमम् । इति सूत्रार्थः ।।६।। पुननियोग्यस्थानमाह । _____1308 ) वर्षातप-यमी व्रती जन्मातिशान्तये अविश्रान्तं निरन्तरं जागति । कुत्र स्थाने । वर्षातपतुषारादिपवनासारजिते वर्षा आतपश्च तुषाराश्च तदादि च पवनो वायुः आसारो वेगवद्वर्षः तैर्वजित इति सुत्रार्थः ॥७॥ अथ ध्यानकालयोग्यस्थानमाह । घिरा हुआ स्थान ) में, अतिशय शान्त वृक्षके कोटर (पोला भाग) में, पुराने बगीचेमें, श्मशानमें, जीवोंसे रहित गुफाके भीतर, सिद्धकूटपर, कृत्रिम व अकृत्रिम जिनालयमें, जहाँपर किसी महाऋद्धिके धारक व अतिशय पराक्रमी योगीका अभीष्ट सिद्ध हुआ है। जो स्थान मनकी प्रसन्नताको देनेवाला, प्रशस्त, भय व कोलाहलसे रहित, सब ही ऋतुओंमें सुखदायक, रमणीय व सब प्रकारके उपद्रवसे रहित हो वहाँपर; सूने घर, गाँव, भूगर्भ (पृथिवीका भीतरी भाग), व केलाके स्तम्भोंसे निर्मित गृहमें; नगर व उपवनकी वेदिकाके समीपमें, लतागृहमें, चैत्य वृक्षके नीचे; तथा वर्षा, घाम व शीत आदि वायुके संचार एवं मूसलाधार वृष्टिसे रहित स्थानमें निरन्तर जागता है-सदा ही विघ्न-बाधाओंसे रहित ध्यानको करता है । तात्पर्य यह कि उपर्युक्त स्थान योगी के लिए ध्यानके योग्य हैं ॥२-७॥ १. All others except PM N T धीर । २.XY सिद्धि। ३. T om. this verse. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy