SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ -२९] २१. रागादिनिवारणम् ३९३ 1134 ) सकलज्ञानसाम्राज्यं स्वीकत यः समीप्सति । स धन्यः शमशस्त्रेण रागशत्रु निकृन्तति ।।२६ 1135 ) यथोत्पाताक्षमः पक्षी लूनपक्षः प्रजायते । रागद्वेषच्छदच्छेदे स्वान्तपत्ररथस्तथा ॥२७ 1136 ) चित्तप्लवङ्गदुवृत्तं स हि नूनं विजेष्यते । यो रागद्वेषसंतानतरुमूलं निकृन्तति ।।२८॥ अथवा1137 ) अयं मोहवशाजन्तुः क्रुध्यति द्वेष्टि रज्यते । अर्थेषु नं स्वभावेन तस्मान्मोहो जगजयी ॥२९ 1134. ) सकलज्ञान-यः सकलज्ञानसाम्राज्यं सर्वज्ञानैश्वर्यं स्वीकर्तुमङ्गीकर्तुं समीप्सति वाञ्छति स पुमान् धन्यः शमशस्त्रेण उपशमायुधेन रागशत्रु रागवैरिणं निकृन्तति छिनत्ति। इति सूत्रार्थः ।।२६।। अथ रागस्वरूपमाह। _1135 ) यथोत्पाताक्षमः—यथा पक्षी लूनपक्षः छेदितपक्षः उत्पाताक्षम: उड्डयनायासमर्थो जायते। तथा स्वान्तपत्ररथः चित्तपक्षी रागद्वेषच्छदच्छेदे रागद्वेषपक्षच्छेदने सति नोड्डीयते। इति सूत्रार्थः ॥२७।। अथ रागद्वेषभावस्य दुष्टचित्तं कारणमाह। ____1136 ) चित्तप्लवंग-यः पुमान् रागद्वेषसंतानतरुमूलं रागद्वेषसमूहवृक्षमूलं निकृन्तति छिनत्ति । हि यस्मात् । नूनं निश्चितम् । स चित्तप्लवंगदुर्वृत्तं चित्तव्यन्तरदुष्टाचरणं विजेष्यते जयं करिष्यति । इति सूत्रार्थः ॥२८॥ अथ पक्षान्तरे । अथ मोहलक्षणमाह। 1137 ) अयं मोह-अयं जन्तुः अन्यः स्वभावेषु परस्परं पृथक् स्वभावेषु मोहवशात् अर्थेषु पदार्थेषु क्रुध्यति क्रोधं करोति, द्वेष्टि द्वेषं करोति, रज्यते । तस्मात् कारणात् मोहो जगज्जयी जगज्जेता । इति सूत्रार्थः ॥२९।। अथ मोहस्य रागद्वेषौ कारणमाह। जो पुण्यशाली मनुष्य समस्त ज्ञान (केवलज्ञान ) रूप साम्राज्यको स्वीकार करनेकी इच्छा करता है वह कषायोपशमरूप शस्त्रके द्वारा रागरूप शत्रुको खण्डित करता है ॥२६॥ जिस पक्षीके पंख कट गये हैं वह जिस प्रकार उपद्रव करनेमें असमर्थ हो जाता है उसी प्रकार रागद्वेषरूप पंखोंके कट जानेपर-उनके नष्ट हो जानेपर मनरूप पक्षी भी उपद्रव करनेमें-बाह्य पदार्थों में इष्टानिष्ट बुद्धि करके उनकी प्राप्ति व परिहारके लिए पापाचरण करने में असमर्थ हो जाता है ॥२७॥ जो साधु राग-द्वेषकी परम्परारूप वृक्षकी जड़को काट डालता है वह निश्चित ही मनरूप बन्दरके दुष्ट व्यवहारको जीतेगा-उसे अपने अधीन कर लेगा ॥२८॥ अथवायह प्राणी बाह्य पदार्थों में जो किसीपर क्रोध करता है, किसीके साथ शत्रुताका व्यवहार करता है, और किसीमें आसक्त होता है वह मोहके प्रभावसे वैसा करता है; न कि स्वभावसे । इस कारण वह मोह ही जगत्का विजेता है ।।२९।। ४. All others except PM N १. M शत्र। २. R विजेष्यति । ३. PM L F अथवा। अर्थेष्वन्यस्वभावेषु । ५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy