SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ३९२ ज्ञानार्णवः 1131 ) चिदचिद्रपिभावेषु सूक्ष्मस्थूलेष्वपि क्षणम् । रागः स्याद्यदि वा द्वेषः क्व तदाध्यात्मनिश्चयः || २३ 1132 ) नित्यानन्दमयीं साध्वीं शाश्वतीं चात्मसंभवाम् | वृणोति वीतसंरम्भो वीतरागः शिश्रियम् ||२४ 1133 ) यत्र रागः पदं धत्ते द्वेषस्तत्रैति निश्चयः । उभावेतौ समालम्ब्य विक्रामत्यधिकं मनः || २५ 1131 ) चिदचिह्नपि सूक्ष्मस्थूलेषु भावेषु पदार्थेषु रागः स्यात् यदि वा द्वेषः स्यात् । कीदृशेषु भावेषु । चिदचिद्रूपभावेषु * चेतनाचेतनभावेषु । तदाध्यात्मनिश्चयः परमात्मनिर्णयः क्व । न क्वापीति सूत्रार्थः || २३ || अथ वीतरागस्य मोक्षलक्ष्मीकारणत्वमाह । 1132 ) नित्यानन्द — वीतरागो निःस्पृहः शिवश्रियं मोक्षलक्ष्मीं वृणोति । कीदृशः । वीतसंरम्भो गतमनोविकल्पः । कीदृशीम् । नित्यानन्दमयीं शाश्वतानन्दरूपाम् । पुनः कीदृशीम् । साध्वीं प्रधानीम् । पुनः । शाश्वतीम् अविनश्वराम् । पुनः कीदृशीम् । आत्मोपपन्नाम् । च पादपूरणे ||२४|| पुनस्तयोः स्वरूपमाह । [ २१.२३ - 1133 ) यत्र रागः – यत्र मनुष्ये रागः पदं स्थानं धत्ते तत्र जने द्वेषः पदं धत्ते, इति निश्चयः । एतौ उभौ रागद्वेषौ समालम्ब्याश्रित्याधिकं मनो विक्रामति विक्रियां करोति । इति सूत्रार्थः ॥२५॥ अथ ज्ञानमिच्छन् रागं हन्तोत्याह । सूक्ष्म व स्थूल स्वभाववाले चेतन, अचेतन और रूपी ( मूर्तिक) पदार्थों के विषय में यदि क्षणभर के लिए भी राग अथवा द्वेष होता है तो फिर अध्यात्मका निश्चय भला कहाँ सम्भव है ? राग-द्वेषके होते हुए आत्मस्वरूपका निश्चय सम्भव नहीं है ||२३|| वीतराग योगी संरम्भसे - हिंसादि पापोंके आनन्दरूप, उत्कृष्ट, अविनश्वर और आत्ममात्रसे उत्पन्न करता है ||२४|| Jain Education International संकल्पसे - रहित होकर शाश्वतिक होनेवाली मुक्तिरूप लक्ष्मीका वरण जहाँ (जिसके हृदय में) राग अपने चरणको धारण करता है—स्थान प्राप्त करता हैवहाँ द्वेष भी आकर उपस्थित होता है, यह निश्चित है । और इन दोनोंके आश्रयसे मन अतिशय पराक्रम दिखलाता है - वह इष्टसंयोग एवं अनिष्ट वियोग आदिके दुर्ध्यानमें प्रवृत्त होता है ||२५|| १. All others except P चिद्रूप | २. M द्विष । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy