SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ XX [ मनोव्यापारप्रतिपादनम् ] अथ कैश्चिद्यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधय इत्यष्टावङ्गानि योगस्य । तथान्यैर्यमनियमाव पास्यासनप्राणायामप्रत्याहारधारणाध्यानसमाधयः इर्ति षट् । 1071 ) उत्साहान्निश्चयाद्धैर्यात् संतोषात्तत्त्वनिश्चयात् । 'मुनेर्जन १दत्यागात् षड्भिर्योगः प्रसिध्यति ॥ १" अथाष्टाङ्गयोगं निरूपयति । अथ कैश्चिद्यमनियमासन [नि ], प्राणायामः श्वासोच्छ्वासरोधनम्, प्रत्याहार इन्द्रियाणां स्वस्वविषयेभ्यः संकोचनम्, धारणा क्वचिद् ध्येयवस्तुनि चित्तस्य स्थिरता, ध्यानं ध्येयवस्तुना सहैकरूपता, समाधिः अर्थमात्राभ्यासनविषयः । इत्यष्टाङ्गयोगवर्णनम् । तथान्यैः पण्डितैर्यमनियमावपास्य आसनप्राणायामप्रत्याहारधारणाध्यानसमाधयः इति षड्रूपो योगः । एतेषु अष्टयोगाङ्गेषु यमनियमौ अपास्य दूरीकृत्य । शेषाणि षट् योगाङ्गानि । शेषं सुगमम् । तथान्यैर्योग उक्तः । 1071 ) उत्साहात् — उत्साहाद् उद्यमाद् योगः प्रकीर्तितः । निश्चयात् प्रतीतेर्योगः । यत्संतोषात् तत्त्वदर्शनात् परमात्मस्वरूपदर्शनात् । जनपदत्यागात् मुनेर्योगः षड्भिः प्रकीर्तितः * । इति सूत्रार्थः ||१|| [ तथान्यैरप्युक्तम् । कितने ही दार्शनिक यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान और समाधि इन आठको योगके अंग मानते हैं तथा कितने दार्शनिक उक्त आठ अंगोंमेंसे यम और नियमको छोड़कर आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान और समाधि इन छो ही योग अंग मानते हैं । तथा अन्य दार्शनिक कहते हैं Jain Education International उत्साह, निश्चय, धैर्य, सन्तोष, तत्त्वनिश्चय और देशत्याग इन छहसे मुनिके योग सिद्धि होती है ॥१॥ १. Som this sentence | २. P ध्यानं । ३. All others except P M N F योगस्य स्थानानि । ४. S F om, this sentence | ५. P ध्यानं । ६. Lom इति । ७. Tom. षट् । ८. All others except P तत्त्वदर्शनात् । ९. M पुनर्जन । १०. K योगः प्रकीर्तितः । ११. Som this verse | For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy