SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ३७२ ज्ञानार्णवः इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्यश्रीशुभचन्द्र विरचिते त्रितत्त्वप्रकरणम् ॥ १९॥ इति श्री-शुभचन्द्राचार्य-विरचिते ज्ञानार्णवसूत्रे योगप्रदीपाधिकारे पण्डितनयविलासेन साहपासा-तत्पुत्र-साहटोडर-तत्कुलकमलदिवाकर-साहरिषिदासस्व श्रवणार्थं पण्डितजिनदासोद्यमेन [ कारापितं ] इति त्रितत्त्वं प्रकरणं समाप्तम् ॥१९॥ संधिः ।।। धृतपरतमभावः पार्श्व(:) धर्मस्वभावः सुकृतविहितकीर्तिष्टोडरः काममूर्तिः । भवभयपरिभीतः पात्रलक्ष्मीप्रणीतो जयति विदितनामा रेषिदासः सुधामा ॥१॥ आशीर्वादः ॥ इस प्रकार आचार्य श्री शुभचन्द्रविरचित ज्ञानार्णव योगप्रदीपाधिकारमें त्रितत्त्व प्रकरण समाप्त हुआ ।।१९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy