SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ३७० ज्ञानार्णवः [ १९.१३1064 ) अयं त्रिजगतीभर्ता विश्वज्ञो ऽनन्तशक्तिमान् । नात्मानमपि जानाति स्वस्वरूपात परिच्युतः ॥१३ 1065 ) अनादिप्रभवैर्भीमः कलङ्कः कश्मलीकृतः।। ___स्वेच्छयार्थान् समादत्ते स्वतो ऽत्यन्तविलक्षणान् ॥१४ 1066 ) दृग्बोधनयनः सो ऽयमज्ञानतिमिराहतः । जानन्नपि न जानाति पश्यन्नपि न पश्यति ॥१५ 1067 ) अविद्योद्भतरागादिगरव्यग्रीकृताशयः। पतत्यनन्तदुःखाग्निप्रदीप्ते जन्मदुर्गमे ॥१६ 1064) अयं त्रिजगती-अयमात्मा आत्मानमपि न जानाति । त्रिजगतीभर्ता त्रिजगतां स्वामी । पुनः कीदृशः । विश्वज्ञः सर्ववेदी। पुनः कीदृशः । अनन्तशक्तिमान् अनन्तशक्तियुवतः । पुनः कीदृशः । स्वस्वरूपात् परिच्युतः ॥१३॥ अथात्मा स्वकृतकर्मणा कलङ्कयत इत्याह । 1065) अनादि-अयमात्मा स्वतो ऽत्यन्तविलक्षणान् आत्मस्वरूपरहितान् समादत्ते गृह्णाति। कीदृशः । कलङ्कः स्वकृतकर्मभिः कश्मलीकृतो मलिनोकृतः । इति सूत्रा: ॥१४॥ अथात्मनो ज्ञानप्राबल्यमाह। 1066) दृग्बोध-सो ऽयमात्मा जानन्नपि न जानाति वेत्ति स्वस्वरूपमिति गम्यम् । कीदृशः । दृग्बोधनयनः सम्यग्दर्शनसम्यग्ज्ञानलोचनद्वयः । कीदृशो न जानाति । अज्ञानतिमिराहतः अनेकभवजनिताज्ञानान्धकार-आसमन्ताद् हतः । पुनः कीदृशः । पश्यन्नपि नानाजीवस्वरूपं स्वं न पश्यति । दर्शनावरणाभृताभ्यन्तरेन्द्रियत्वात् । इति सूत्रार्थः ।।१५।। अथाविद्यावशीकृतात्मनः फलमाह । 1067) अविद्योद्भूत-अयमात्मा जन्मदुर्गमे भवसंकटे पतति । कीदृशे। अनन्तदुःखाग्नि अथवा-अनन्त शक्तिवाला यह आत्मा समस्त पदार्थों का ज्ञाता होकर तीनों लोकोंका स्वामी है । परन्तु वह अपने स्वरूपसे च्युत होकर अपने आपको भी नहीं जानता है ।।१३।। अनादि कालसे उत्पन्न हुए भयानक मिथ्यात्वादि दोषोंसे मूर्छित किया गया वह आत्मा अपनेसे अतिशय भिन्न चेतन व अचेतन रूप पर पदार्थों को अपनी इच्छानुसार ग्रहण किया करता है ।।१४॥ वही यह आत्मा दर्शन और ज्ञानरूप दोनों नेत्रोंसे संयुक्त होकर भी अज्ञानरूप अन्धकारसे प्रेरित होता हुआ वस्तुस्वरूपको जानता हुआ भी नहीं जानता है और देखता हुआ भी नहीं देखता है ।।१५।। अविद्या ( मिथ्याज्ञान ) से उत्पन्न हुए रागादिरूप विषके द्वारा मनमें व्याकुलताको १. All others except P अनादिकालसंभूतैः । २. X व्यर्थीकृता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy