SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ३६९ -१२ ] १९. त्रितत्त्वम् 1061 ) यदिह जगति किंचिद्विस्मयोत्पत्तिबीजं भुजगमनुजदेवेष्वस्ति सामर्थ्यमुच्चैः । तदखिलमपि मत्वा नूनमात्मैकनिष्ठं भजत नियतचित्ताः शश्वदात्मानमेव ॥१० 1062 ) अचिन्त्यमस्य सामर्थ्य प्रवक्तुं कः प्रभुर्भवेत् । तच नानाविधध्यानपदवीमधितिष्ठतः ॥११ 1063 ) तदस्य कर्तुं जगदघिलीनं तिरोहितास्ते सहजैव शक्तिः । प्रबोधितस्तां समभिव्यनक्ति प्रसह्य विज्ञानमयः प्रदीपः ॥१२ अथवा। ___1061) यदिह-इह जगति यत्किचिद् भुजगमनुजदेवेषु उच्चैः सामर्थ्य मस्ति। कीदृशं सामर्थ्यम् । विस्मयोत्पत्तिबीजम् आश्चर्यजन्मकारणम् । नूनं निश्चितम् । तदखिलमपि समस्तमपि मत्वा ज्ञात्वा । कीदृशम् । आत्मैकनिष्ठमात्मैकवति । हे नियतचित्ताः वशीकृतमनसः । शश्वन्निरन्तरमात्मानमेव भजत सेवत । इति सूत्रार्थः ॥१०॥ पुनरात्मस्वरूपमाह । 1062) अचिन्त्यमस्य-अस्यात्मनः सामर्थ्यमचिन्त्यमपि तत् प्रवक्तुं कथयितुं कः क्षमः समर्थो न कोऽपि इति भावः । च पुनः । तत्सामर्थ्य नानाविधं यद् ध्यानं तस्य पदवीं श्रेणीम् अधिरोहति अधितिष्ठति ॥११॥ पुनः ।। ___1063) तदस्य-अस्यात्मनो जगत् अघ्रिलीनं पादलीनं कर्तुं ते स्थिरीकृतचित्ताः तिरोहिता आच्छादितास्तिष्ठन्ति । यद्यस्मात् कारणात् सा तेषां सहजैव शक्ति: । विज्ञानमयः प्रदीपः प्रबोधितः जागृतः स्यात् । प्रसह्य हठात् तां सहजशक्ति समभिव्यनक्ति प्रकटीकरोति । इति सूत्रार्थः ॥१२॥ अथवा पक्षान्तरमाह। यहाँ लोकमें अधोलोकवासी नागोंमें-नागकुमारादि देवोंमें, मध्यलोकवासी मनुष्योंमें और ऊर्ध्वलोकवासी देवोंमें जो कुछ भी आश्चर्य की उत्पत्तिका कारणभूत विशेष सामर्थ्य है वह सब ही निश्चयसे एक आत्मामें ही अवस्थित है, ऐसा मानकर निरन्तर चित्तकी स्थिरतापूर्वक उस आत्माकी ही आराधना करना चाहिए ॥१०॥ अनेक प्रकारके ध्यानके मार्गपर अधिष्ठित होनेवाले इस आत्माकी उस अचिन्त्य - शक्तिका वर्णन करनेके लिए भला कौन समर्थ है ? उसका वर्णन कोई नहीं कर सकता है। तात्पर्य यह है कि ध्यानके निमित्तसे आत्मामें अभूतपूर्व शक्ति उत्पन्न होती है ।।११॥ विश्वको उस आत्माके चरणोंमें लीन करनेके लिये इस आत्माके भीतर स्वाभाविक ही शक्ति अवस्थित है जो तिरोहित है-कर्मसे आच्छादित है। आत्माकी उस शक्तिको विज्ञानस्वरूप दीपक प्रबोधित (प्रगट ) होकर बलपूर्वक प्रगट करता है ॥१२॥ १. M Nप्रवक्तः । २. All others except P तिष्ठति । ३. PM only अथवा । ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy