SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ज्ञानार्णवः [ १९.९२१-६गगनगोचरामूर्तजयविजयभुजङ्गभूषणो ऽनन्ताकृतिपरमविभुर्नभेस्तलनिलीनसमस्ततत्वात्मकँसमस्तज्वररोगविषधरोड्डमेरडाकिनीग्रहयक्षकिंनरनरेन्द्रारिमारिपरयन्त्रंतन्त्रमुद्रामण्डलज्वलन हरिशरभशार्दूलद्विपदुष्टदैत्यप्रभृतिसमस्तोपसर्गनिर्मूलनकारिसामर्थ्य च्छलितसकलभुवनपवनमयवदनारविन्दः, मरुन्मुद्रया उच्छलितः यः सकलभुवनपवनसर्वजगद्वायुः तन्मयो वदनारविन्दे यस्य स तेषां समाहारः स तथा ॥ इति वायुतत्त्वार्थः ॥५॥ अथात्मनः समस्ततत्त्वात्मनः गरुडतत्त्वमाह । गगन-कीदृशः आत्मा । गगनगोचरः आकाशस्वरूपो यः स च । पुनः कीदृशः । जयविजयनामानौ भुजङ्गौ सौ भूषणं यस्य स तथा। पुनः कीदृशः । अनन्ताकृतिरनन्ताकाररूपो यः स तथा । पुनः कीदृशः । परमविभुः परमव्यापकः यः स तथा । पुनः । नभस्तले निलीनानि स्थितानि समस्ततत्त्वानि यस्मिन् स तदात्मक: स तथा । पुनः कीदृशः । समस्तज्वररोगविषधरोद्द रडाकिनीग्रह्मक्षकिंनरनरेन्द्रारिमारिपरयन्त्रमन्त्रमुद्रामण्डलज्वलनहरिशरभशार्दूलद्विपदैत्यदुष्टप्रभृतिसमस्तोप - सर्गनिर्मूलनकारिसामर्थ्यपरिकलितसमस्तगारुडमद्रामण्डलाडम्बरसमस्ततत्त्वात्मकः सन् । कोदशः सन् । समस्ता ये ज्वरादयः, ज्वररोगः प्रसिद्धः, विषधराः सर्पाः, उद्दरा भयजनककायाः, डाकिन्यः शालते शोभते इत्येवंशीला शालशालिनी तादृशी या मरुन्मुद्रा वायुमुद्रा तस्या उच्छलित उत्पन्नः सकले भुवने समस्ते जगति यो ऽसौ पवनः तेन निर्वृत्तं तन्मयं कृतं चिन्तितं ध्यानेन परिकल्पितं वदनारविन्दं मुखकमलं येनात्मना स तथोक्तः ॥५॥ पुनरपि कथं भूतः सन्न्यमात्मा। गगन-गगनगोचरामूर्तजयविजयभुजंगमभूषणः गगनं वियत् आकाशं गोचरो विषयो ययोस्तौ च तौ अमूर्ती ध्यानगम्यौ चक्षुरादीनामपि अविषयौ एवंविधौ यौ जयविजयनामानौ लेलिहानौ तौ भूषणं मण्डनं यस्यात्मनः स यथोक्तः। एतेन आकाशतत्त्वं सूचितम् । भूयो ऽपि कथंभूतो ऽयमात्मा । अनन्ताकृतिपरमविभुः अनन्तं व्योम तस्य आकृतिः आकारो यस्यासौ अनन्ताकृतिः स चासौ परमविभुः सर्वोत्कृष्टव्यापकः आकाशमयः । अपरम् किंविशिष्टः । नभस्तलनिलीनपत्तोंवाले शालवृक्षसे सुशोभित, वायुकी मुद्रासे समस्त लोकको उछालनेवाला तथा वायुस्वरूप मुख-कमलसे संयुक्त, वायुतत्त्व ।।५।। आकाशको विषय करनेवाले अमूर्तिक जय व विजय नामके दो सोसे विभूषित, अनन्त आकाशकी आकृतिको धारण करता हुआ सर्वव्यापक, आकाशमें अवस्थित पृथ्वी आदि समस्त तत्त्वों स्वरूप; समस्त (एकंतरा आदि अनेक प्रकारका) ज्वर रोग, विषले सर्पादि प्राणी, महाभय, डाकिनी, शनि आदि क्रूर ग्रह, यक्ष, किन्नर (अश्वमुख), राजा, शत्र, मारि (प्लेग आदि संक्रामक रोग), दूसरेके द्वारा किये गये यन्त्र, तन्त्र, मुद्रामण्डल, तथा अग्नि, सिंह, अष्टापद, व्याघ्र, हाथी, दैत्य और दुर्जन आदि इन सब उपद्रवोंको सर्वथा १. M भूषणानन्ता। २. M विभुनभस्तल। ३. M N निलीनः । ४. All others except P तत्त्वात्मकः । ५. All others except PM N रोड्डामर । ६..MJX Y यन्त्रमन्त्र। ७. All others except P द्विपदैत्यदुष्ट । ८. M N T F सामर्थ्यपरि। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy