SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ -१३५ ] १८. अक्षविषय निरोधः 1030 ) वर्धते गृद्धिरश्रान्तं संतोषश्चापसर्पति । विवेको विलयं याति विषयैर्वञ्चितात्मनाम् ॥१३२ 1031 ) विषस्य कालकूटस्य विषयोत्थस्य चान्तरम् । वदन्ति लब्धनिर्वेदा मेरुसर्षपयोरिव ॥१३३ 1032 ) अनन्तदुःखसंकीर्णे विषयैर्व्याकुलीकृतम् । पतत्येव जगज्जन्मदुर्गे दुःखाग्निदीपिते ||१३४ 1033 ) इन्द्रियाणि न गुप्तानि नाभ्यस्तश्चित्तनिर्जयः । न निर्वेदः कृतो मित्रं नात्मा दुःखेन भावितः ॥ १३५ 3 1030) वर्धते गृद्धि : - गृद्धिः तृषा अश्रान्तं निरन्तरं वर्धते । च पुनः । संतोषः अपसर्पति गच्छति । विवेको विलयं याति नाशं प्राप्नोति । केषाम् । विषयैः वञ्चितात्मनाम् । इति सूत्रार्थः ॥१३२॥ अथ विषयविषयोः साम्यमाह । ३४१ 1031) विषस्य-ज्ञाततत्त्वार्था योगिनः कालकूटस्य विषस्य । च पुनः । विषयाख्यस्य * अन्तरं मेरुसषंपयोरिव । इति सूत्रार्थः ॥ १३३ ॥ अथ विषयैः जगत् दुःखे स्थापितमाह । 1032) अनन्तदुःख–जगत् जन्मदुर्गे पतत्येव । कीदृशे । दुःखाग्निदीपिते । पुनः कीदृशम् । अनासादितनिर्वेदम्* अप्राप्तवैराग्यम् । पुनः । विषयः व्याकुलीकृतम् आतुरीकृतम् । इति सूत्रार्थः ॥१३४॥ पुनरेतत्स्वरूपमाह । 1033 ) इन्द्रियाणि - इन्द्रियाणि न गुप्तानि । चित्तनिर्जयो नाभ्यस्तः न साधितः । न निर्वेदः वैराग्यं मित्रं कृतः । न आत्मा दुःखेन भावितः । इति सूत्रार्थः ।। १३५ || अथ मूढैः स्वं वञ्चितम् इत्याह । जो प्राणी विषयोंसे ठगे जाते हैं उनकी लोलुपता निरन्तर वृद्धिको प्राप्त होती है, सन्तोष भाग जाता है, और विवेकबुद्धि नष्ट हो जाती है ।। १३२ ।। Jain Education International वैराग्यभावको प्राप्त हुए योगी कालकूट विष और इन्द्रियजन्य विषयसुख इन दोनोंके मध्य में मेरु और सरसोंके समान अन्तर बतलाते हैं । तात्पर्य यह कि विषयजन्य सुख कालकूट विषकी अपेक्षा भी अधिक भयानक है ॥ १३३ ॥ विषयोंके द्वारा व्याकुल किया गया लोक अनन्त दुःखोंसे व्याप्त और दुखरूप अग्नि हुए संसाररूप दुर्गम स्थान वन ) में गिरता ही है || १३४ || जलते जिन मूर्खोने विषयोंकी ओरसे इन्द्रियोंका संरक्षण नहीं किया है, मनके जीतने का अभ्यास नहीं किया है, मित्रको वैराग्यकी ओर नहीं झुकाया है, तथा आत्मा के विषय में दुःखका १. N विवेका.... यान्ति । २. All others except P विषयाख्यस्य.... वदन्ति ज्ञाततत्त्वार्थाः । ३. All others except P अनासादितनिर्वेदं विषय' । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy