SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३०७ -३३*२] १८. अक्षविषयनिरोधः 919 ) अपास्य कल्पनाजालं चिदानन्दमये स्वयम् । यः स्वरूपे लयं प्राप्तः स स्याद्रत्नत्रयास्पदम् ॥३२ 920 ) सुप्तेष्वक्षेषु जागर्ति पश्यत्यात्मानमात्मनि । वीतविश्वविकल्पो यः स स्वदर्शी बुधैर्मतः ॥३३ 921 ) [निःशेषक्लेशनिर्मुक्तममूर्त परमाक्षरम् । निष्प्रपञ्चं व्यतीताक्षं पश्य स्वं स्वात्मनि स्थितम् ।।३३*१ 922 ) नित्यानन्दमयं शुद्धं चित्स्वरूपं सनातनम् । पश्यात्मनि परं ज्योतिरद्वितीयमनव्ययम् ॥३३*२ ] 919 ) अपास्य-यः चिदानन्दमये स्वरूपे स्वयमात्मना लयं प्राप्तः ध्यानं प्राप्तः। कि कृत्वा । कल्पनाजालं दुरध्यवसायसमूहम् । अपास्य दूरीकृत्य । स पुरुषः रत्नत्रयास्पदं सम्यग्दर्शनादित्रिकगृहम् इति सूत्रार्थः ।।३२।। अथात्मनः स्वदर्शित्वमाह । 920 ) सुप्तेष्वक्षेषु-यः अक्षेषु इन्द्रियेषु सुप्तेषु जाति । आत्मानम् आत्मनि स्वस्मिन् पश्यति । कीदृशो यः । वोतविश्वविकल्पः गतजगद्विकल्पः। स पुमान् बुधैः स्वदर्शी मतः कथितः। इति सूत्रार्थः ॥३३॥ अथ स्वस्मिन् स्वं पश्येत्याधुपदेशमाह । __921 ) निःशेष-रे भव्य, स्वमात्मानं स्वात्मनि स्थितं पश्य । कीदृशं स्वम् । निःशेषक्लेशनिर्मुक्तं समस्तक्लेशरहितम् । पुनः कीदृशम् । अमूर्तम् । पुनः कीदृशम् । परमाक्षरम् । पुनः कीदृशम् । निःप्रपञ्चं प्रपञ्चरहितम् । पुनः कोदृशम् । व्यतीताक्षं नष्टेन्द्रियविषयम् । इति सूत्रार्थः ॥३३*१॥ पुनः परमात्मस्वरूपमाह। 922 ) नित्यानन्द-रे भव्य, आत्मनि परंज्योतिः पश्य । कीदृशं ज्योतिः। नित्यानन्दमयम् सुगमम् । पुनः कोदृशम् । अनव्ययं व्ययरहितम् । इति सूत्रार्थः ॥३३*२॥ अथ पुनर्ज्ञानस्वरूपमाह। जो योगी सब ही विकल्पसमूहको नष्ट करके स्वयं उस चिदानन्दस्वरूप अपने आत्मस्वरूपमें लीन होता वह रत्नत्रयका स्थान बन जाता है ।। ३२ ।। जो साधु समस्त विकल्पोंसे रहित होकर इन्द्रियोंके सो जानेपर-अपने-अपने विषयसे विमुख हो जानेपर स्वयं जागता है-आत्मस्वरूप में लीन होता है और अपनी आत्मामें ही आत्माको देखता है उसे पण्डितजन आत्मदर्शी समझते हैं ।। ३३ ।। हे भव्य ! तु अपनी आत्मामें स्थित अपने आपको समस्त क्लेशोंसे रहित, अमूर्त, उत्कृष्ट, अविनश्वर, छल-कपटसे रहित और इन्द्रियोंसे भी रहित देख-अनुभव कर ॥३३*१।। हे भव्य ! तू अपनी आत्मामें उस उत्कृष्ट ज्योतिको देख जो अविनश्वर आनन्दस्वरूप, शुद्ध, विश्वरूप-समस्त पदार्थों को ग्रहण करनेवाली (व्यापक), नित्य, अनुपम और विनाशसे रहित है ॥ ३३२२॥ १ स्वप्नेष्व । २. MS VXY विकल्पोऽसौ स । ३. Px om.। ४. Px om. । ५. NT शुद्धं विश्वरूपं । ६. N ज्योतिरमर्तमजमक्षयं, Yरद्वितीयमनामयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy