SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ २७८ ज्ञानार्णवः [१६.३*१822 ) [ वास्तु क्षेत्रं धनं धान्यं द्विपदाश्च चतुष्पदाः । शयनासनयानं च कुप्यं भाण्डममी दश ॥३*१ ] 823 ) निःसंगो ऽपि मुनिर्न स्यात्संमूर्छः संगवर्जितः। यतो मू→व तत्त्वज्ञैः संगसूतिः प्रकीर्तिता ॥४ 824 ) स्वजनधनधान्यदारांपशुपुत्रपुराकरा गृहं भृत्याः । मणिकनकरजतंशय्यावस्त्राभरणादि बाह्यार्थाः ॥५ 825 ) उक्तं च मिथ्यात्ववेदरागा दोषा हास्यादयो ऽपि षट् चैव । चत्वारश्च कषायाश्चतुर्दशाभ्यन्तरा ग्रन्थाः ॥५१॥ इति 822 ) वास्तु क्षेत्रं-द्विपदा मनुष्याः पक्षिणः च। चतुष्पदाः चतुश्चरणा मृगादयः । यानं वाहनम् । कुप्यं रजतसुवर्णादि । अन्यत्सुगमम् । इति सूत्रार्थः ॥३-१।। ] अथ मूर्छायाः परिग्रहत्वमाह । 823 ) निःसंगोऽपि-निःसंगो मुनिरपि न स्यात् । कोदशः । सन्मर्छः मच्छसिहितः । पुनः कोदशः । संगजितः । यतः कारणात् तत्त्वज्ञैः मूच्र्छव संगसूतिः परिग्रहः प्रकीर्तिता । इति सूत्रार्थः ॥४॥ अथ दशधा परिग्रहत्वमाह । आर्या । 824 ) स्वजनधन-रजतं रूप्यम् । शेषं सुगमम् । इति सूत्रार्थः ।।५।। उक्तं च शास्त्रान्तरे। चतुर्दशान्तरङ्गग्रन्थाः तानाह । आर्या । 825 ) मिथ्यात्व-[ मिथ्यात्वं, वेदः, रागः, दोषः नाम द्वेष एते चत्वारः, हास्य, रतिः वास्तु (गृह), क्षेत्र (खेत ), धन ( चाँदी-सोना आदि ), धान्य (गेहूँ-चावल आदि ), द्विपद (स्त्री-पुत्रादि ), चतुष्पद (गाय-भैंस आदि पशु), शय्या व आसन, यान (रथ आदि ), कुप्य (रेशमी और सूती वस्त्र अथवा सोना और चाँदी के अतिरिक्त अन्य पीतल आदि ) और बतेन ये दस बाह्य परिग्रह है ।। ३२१॥ बाह्य परिग्रहसे रहित होकर भी यदि मुनि अभ्यन्तरमें ममत्वभावसे संयुक्त है तो वह वस्तुतः परिग्रहसे रहित नहीं होता है। कारण यह है कि तत्त्वज्ञ पुरुषोंने उस मूर्छा (ममत्वभाव ) को ही परिग्रहकी उत्पत्तिका कारण बतलाया है ॥ ४ ॥ ___कुटुम्बी जन, धन, धान्य, स्त्री, पशु ( हाथी, घोड़ा व गाय आदि), पुत्र, नगर, खान घर, सेवक, मणि, सुवर्ण, चाँदी, शय्या ( पलंग आदि ) तथा वस्त्र और आभूषण आदि बाह्य परिग्रह कहे जाते हैं ॥५॥ कहा भी है मिथ्यात्व, वेद, राग, द्वेष, हास्य आदि ( रति, अरति, शोक, भय व जुगुप्सा) छह तथा क्रोधादि चार कषाय; इस प्रकार ये चौदह अभ्यन्तर परिग्रह हैं ।। ५२१ ।। १. P M N on. Verse । २. T संगमूतिः । ३. All others except P दाराः पशु । ४. R रचित । ५. M भरणानि । ६. M N बाह्यो ऽर्थः । ७. P L F उक्तं च । ८. P M इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy