SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ XVI [ परिग्रहदोषविचारः ] 819 ) यानपात्रमिवाम्भोधौ गुणवानपि मज्जति । परिग्रहगुरुत्वेन संयमी जन्मसागरे ॥ १ 820 ) बाह्यान्तर्भूतभेदेन द्विधा स्युस्ते परिग्रहाः । चिचिद्रूपिणो बाह्या अन्तरङ्गास्तु चेतनाः ॥ २ 821 ) दश ग्रन्था मता बाह्या अन्तरङ्गाश्चतुर्दश । तान् मुक्त्वा भव निःसंगो भावशुद्धया भृशं मुने ॥ ३ 819 ) यानपात्र - गुणवानपि संयमी जन्मसागरे समुद्रे मज्जति । केन । परिग्रहगुरुत्वेन परिग्रहभारवत्त्वेन । कस्मिन् क इव । अम्भोधी समुद्रे यानपात्रमिव । यथा यानपात्रं नौः समुद्रे गुरुत्वेन मज्जति । इति सूत्रार्थः ॥ १॥ अथ परिग्रहभेदमाह । (820) बाह्यान्तर्भूत - ते परिग्रहाद्विधा स्युः । केन । बाह्यान्तरङ्गभेदेन । तत्र बाह्या द्विधा स्युः । चिदचिद्रूपिणः । एके चिद्रूपाः, एके अचिद्रूपाः । अन्तरङ्गाः सचेतनाः । इति सूत्रार्थः ||२|| अथ पुनस्तत्स्वरूपमाह । 821 ) दश ग्रन्थाः - भृशमत्यर्थम् । शेषं सुगमम् । इति सूत्रार्थः ||३|| [ अथ बाह्यान् दश ग्रन्थान् निर्दिशति । जिस प्रकार गुणवान् भी - योग्य शिल्लीके द्वारा विधिपूर्वक निर्मित दृढ जहाज भीपरिग्रहकी गुरुतासे — रखी गयी अधिक वस्तुओं के बोझसे - समुद्र में डूब जाता है उसी प्रकार परिग्रहकी गुरुतासे - धन-धान्यादिविषयक मोहकी अधिकतासे - संयमी साधु भी संसाररूप समुद्र के भीतर डूब जाता है ॥ १ ॥ परिग्रह बाह्य और अभ्यन्तरके भेदसे दो प्रकारके हैं। इनमें बाह्य परिग्रह भी चेतन स्त्री-पुत्रादि) और अचेतन ( धन-धान्यादि ) स्वरूपसे दो प्रकारके हैं। परन्तु अभ्यन्तर परिग्रह ( मिथ्यात्व-राग-द्वेषादि ) चेतनारूप ही हैं ।। २ ।। उनमें बाह्य परिग्रह दस तथा अभ्यन्तर परिग्रह चौदह माने गये हैं । हे साधो ! तू उन सब परिग्रहों को छोड़कर परिणामोंकी निर्मलतासे निर्ममत्व हो जा ॥ ३ ॥ Jain Education International १. All others except P द्विधा ते स्युः परि । २. PM रङ्गास्त्वचे, LF ] 'रङ्गाश्च चे' । ३. N तान् हित्वा । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy