SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ 1. -४५ ] १५. वृद्धसेवा सम्यग्ज्ञानसुधातरङ्गनिचयैश्चेतश्च निर्वापितं धन्यास्ते शमयन्त्वनङ्गविशिखव्यापारजास्तै' रुजः ॥४४ 816 ) चञ्चद्भिश्चिरमप्यनङ्गपरशुप्रख्यैर्व धूलोचनैयेषामिष्टफलप्रदः कृतधियां नाच्छेदि शीलद्रुमः । धन्यास्ते शमयन्तु संततमिलदुर्वारकामानलज्वालाजालकरालमानसमिदं विश्वं विवेकाम्बुभिः || ४५ 817 ) यदि विषयपिशाची निर्गता देहगेहात् सपदि यदि विशीर्णो मोहनिद्रातिरेकः । वर्तते । च पुनः । येषां चेतो निर्वापितं शीतलीभूतम् । कैः । सम्यग्ज्ञानसुधातरङ्गनिचयैः सम्यग्ज्ञानामृतकल्लोलसमूहैः । ते धन्याः अनङ्गविशिखव्यापारजा रुजः ते तु । इि सूत्रार्थः ।।४४।। अथ पुनस्तेषां स्वरूपमाह । शार्दूलविक्रीडितम् । 816 ) चञ्चद्भिः - येषां शीलद्रुमः नाच्छेदि न च्छेदं चकार । कै: । वधूलोचनैः । कीदृशैः । चञ्चद्भिः चञ्चलैः। चिरं चिरकालमप्यनर्मपरशु प्रख्यैः कठोरकुठारसदृशैः । कीदृशः शीलद्रुमः । इष्टफलप्रदः । कीदृशानां येषाम् । कृतधियाम् । ते धन्याः इदं विश्वं विवेकाम्बुभिः शमयन्तु । कीदृशं विश्वम् । संततर्मिलदुर्वारकामानलज्वालाजालक रालमानसं निरन्तरमिलदुर्वारकन्दर्पाग्निशिखासमूहरौद्रचित्तम् । इति सूत्रार्थः ॥ ४५॥ अथ पुनस्तत्कर्तव्यतामाह । मालिनी छन्दः । २७५ 817 ) यदि विषय - ननु निश्चयेन । हे भव्य, तदा ब्रह्मवीथीविहारं ब्रह्मचर्यमार्गविहारं विधेहि । यदि देहगेहात् विषयपिशाची निर्गता । सपदि शीघ्रं यदि मोहनिद्रातिरेकः । अतिरेकः को नष्ट करता है, जिनका चारित्र मलसे - दोषोंसे - रहित है, तथा जिनका अन्तःकरण सम्यग्ज्ञानरूप अमृत की तरंगोंके समूह द्वारा शीतल किया जा चुका है; वे योगीन्द्र धन्य हैं । वे कामके बाणोंके व्यापारसे उत्पन्न हुए रोगोंको – विषयभोगाभिलाषरूप घावोंको - शान्त करें ।। ४४ ।। जिनका अभीष्ट फलको देनेवाला शोलरूप वृक्ष चिरकाल में भी कामदेव के फरसा के समान चमकते हुए स्त्रियोंके नेत्रों द्वारा नहीं छेदा गया है- जो कामिनीजनके कटाक्षोंके वशीभूत कभी नहीं होते हैं - वे विवेकी योगी धन्य हैं। वे निरन्तर मिलनेवाली दुर्निवार कामरूप अग्निकी भयानक ज्वालाओंसे उद्विग्न मनवाले विश्वको - लोकके प्राणियोंकोविवेकरूप जलके द्वारा शान्त करें ।। ४५ ॥ . हे भव्य ! यदि शरीररूप गृहसे विषयरूप राक्षसी - दुर्गतिदायक भोगाकांक्षा निकल चुकी है, यदि मोहरूप निद्राका आधिक्य शीघ्रतासे नष्ट हो चुका है, तथा स्त्रीके हड्डियों के १. All others except P व्यापारजाता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy