SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ - ४१ ] १५. वृद्धसेवा 811 ) दहति दुरितकक्षं कर्मबन्धं लुनीते वितरति यमसिद्धिं भावशुद्धिं तनोति । नयति जननतीरं ज्ञानराज्यं च दत्ते ध्रुवमिह मनुजानां वृद्धसेवैव साध्वी ||४० (8 12 ) विरम विरम संगान् मुञ्च मुञ्च प्रपञ्चं विसृज विसृज मोहं विद्धि विद्धि स्वतत्त्वम् । कलय कलय वृत्तं पश्य पश्य स्वरूपं कुरु कुरु पुरुषार्थं निर्वृतानंन्दहेतोः || ४१ 813 ) अतुल सुखनिधानं ज्ञानविज्ञानबीजं विलयगतकलङ्कं शान्तविश्वप्रचारम् । 811 ) दहति - वृद्धसेवा एव एतत्सर्वं दत्ते । दुरितकक्षं दहति । कर्मबन्धं लुनीते । सिद्धि व्रतसिद्धिं वितरति ददाति । भावशुद्धि तनोति विस्तारयति । जननतीरं भवसमुद्रं पारं प्रापयति । च पुनः । ज्ञानराज्यं दत्ते । ध्रुवं निश्चितम् । इह जगति । केषाम् । मनुजानां मनुष्याणाम् । इति सूत्रार्थः ॥ इति वृद्धसेवा ॥ ४० ॥ अथ धर्मोपदेशमाह । मालिनी । 812 ) विरम - हे भव्य, संगात् परिग्रहात् विरम विरम त्यज त्यज । अत्र क्रियाद्वित्वप्रतिपादनमत्यादरसूचनाय । प्रपञ्चं कुटुम्बादिविस्तारं मुञ्च मुञ्च । मोहं स्वजनादिषु विसृज विसृज स्वतत्त्वं परमात्मस्वरूपं विद्धि विद्धि जानीहि जानीहि । वृत्तं चारित्रं कलय कलय आश्रय आश्रय । स्वरूपमात्मतत्त्वं पश्य पश्य । पुरुषार्थं धर्मंरूपं कुरु कुरु । निर्वृतस्य मोक्षस्य आनन्दहेतोः कारणाय । इति सूत्रार्थः ॥४१॥ अथ पुनरुपदेशमाह। मालिनी | 813 ) अतुलसुख - हे भव्य, स्वात्मना स्वस्वरूपेणात्मानं भज सेवस्व । एव निर्धारणार्थः । कीदृशमात्मानम् । अतुलसुखनिधानम् । सुगमम् । पुनः कीदृशमात्मानम् । ज्ञानविज्ञानबीजं, • भली भाँति की गयी वृद्धसेवा ही यहाँ निश्चयसे मनुष्योंके पापरूप वनको भस्म करती है, कर्मबन्धको काटती है, संयमकी सिद्धिको देती है, परिणामोंकी निर्मलताको विस्तृत करती है, संसाररूप समुद्र के किनारे ले जाती है, तथा ज्ञानरूप राज्यको - केवलज्ञानरूप लक्ष्मीको प्रदान करती है ||४०|| २७३ हे भव्य ! तू परिग्रहसे सर्वथा विराम ले ले - बाह्य सब वस्तुओंसे ममत्वभावको छोड़ दे, धूर्तता को शीघ्रता से छोड़ दे, मोहका परित्याग कर दे, आत्मस्वरूपको प्रयत्नपूर्वक जान ले, चारित्र को पहचान करके उससे सम्बन्धको स्थापित कर उसे धारण कर ले, अपने असाधारण स्वरूपको देख तथा निर्बाध मोक्षसुखके लिए पुरुषार्थको कर ॥ ४१ ॥ हे भव्य ! जो अपनी आत्मा अनुपम सुखका भण्डार, ज्ञान व विवेकका कारण, पापरूप मलसे रहित, समस्त प्रवृत्तियोंसे - संकल्प - विकल्पोंसे - अतीत, समस्त शंकाओं अथवा १. PM adds वृद्धसेवा । ३५ Jain Education International २. MNY निर्व्ययानन्द | For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy