SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २६२ ज्ञानार्णवः 773 ) निश्चलीकुरु वैराग्यं चित्तदैत्यं नियन्त्रय । आसादय परां शुद्धिं दुर्बुद्धे वृद्धसाक्षिकम् ॥ ३ 774 ) सत्तत्त्वनिकषोद्भूतं विवेकालोकवर्धितम् । येषां बोधमयं चक्षुस्ते वृद्धा विदुषां मताः ॥४ 775 ) तपःश्रुतधृतिध्यान विवेकयमसंयमैः । ये वृद्धास्ते ऽत्र शस्यन्ते न पुनः पलिताङ्कुरैः ॥५ (776) प्रत्यासत्तिं समायातैर्विषयैः स्वान्तरञ्जकैः । न धैर्यं स्खलितं येषां ते ऽपि वृद्धा बुधैर्मताः ||६ 773 ) निश्चलीकुरु - हे दुर्बुद्धे, दुर्मते, वृद्धसाक्षिकम् एतत्सर्वं कुरु । चित्तदैन्यं नियन्त्रय बद्धं कुरु । परां शुद्धिम् आसादय प्रापय । इति सूत्रार्थः । शेषं सुगमम् ॥ ३॥ अथ वृद्धानां स्वरूपमाह । [ १५.३ 774 ) सत्तत्त्व - येषां बोधमयं ज्ञानमयं चक्षुर्वर्तते । कीदृशम् । * स्वतत्त्वनिकषोद्भूतं स्वात्मतत्त्वकषपट्टजातम् । पुनः कीदृशम् । विवेकालोकवर्धितं विवेकप्रभावर्धितम् । ते पूर्वोक्तलक्षणलक्षिता विदुषां पण्डितानां मता अभिमताः । इति सूत्रार्थः ॥ ४॥ अथ पुनर्वृद्धानां स्वरूपमाह । 775 ) तपः श्रुत-अत्र जगति तपःश्रुतधृतिज्ञान* विवेकयमसंयमैः ये वृद्धास्ते शस्यन्ते । न पुनः पलिताङ्कुरैः श्वेतकेशैः । इति सूत्रार्थः || ५ || पुनर्वृद्धानां स्वरूपमाह । 776 ) प्रत्यासत्ति - येषां धैर्यं न स्खलितम् । कैः । विषयेः इन्द्रियव्यापारैः । कीदृशैः । दुष्टबुद्धि ! तू न वृद्धों के समीपमें चित्तरूप दैत्यको वश में करके वैराग्यभावको स्थिर करता हुआ उत्कृष्ट शुद्धिको प्राप्त कर ॥३॥ जिनका ज्ञानरूप नेत्र समीचीन तत्त्वके परीक्षणसे उत्पन्न होकर विवेकरूप प्रकाशकी सहायता से वृद्धिको प्राप्त हुआ है वे महापुरुष विद्वानोंके द्वारा वृद्ध माने गये हैं - उन्हें ही पण्डित जन वृद्ध समझते हैं ||४|| लोकमें जो मनुष्य तप, श्रुत, धैर्य, ध्यान, विवेक, यम ( व्रताचरण ), और संयम ( इन्द्रियनिग्रह ) इन गुणोंके द्वारा वृद्धिको प्राप्त हैं उन वृद्धोंकी ही प्रशंसा की जाती है । किन्तु जो बालोंकी सफेदीसे वृद्धिको प्राप्त हैं-अवस्था में ही वृद्ध हैं— उनकी लोक में प्रशंसा नहीं की जाती है ||५|| मनको अनुरंजायमान करनेवाले विषयोंके साथ समीपता के होनेपर भी जिनका धैर्य Jain Education International १. S VJ X R वरां बुद्धि । २. All others except P स्वतत्त्वनिकषो । ३. ] ज्ञान for ध्यान । ४. N S T F V J Y R ते वृद्धा विबुधै । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy