SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २५२ ज्ञानार्णवः [१४.१६ 741 ) दृष्टिपातो भवेत्पूर्वं व्यामुह्यति ततो मनः । प्रणिधत्ते जनः पश्चात्तत्कथागुणकीतने ।।१६ 742 ) ततः प्रेमानुबन्धः स्यादुभयोरपि निर्भरम् ।। उत्कण्ठते ततश्चेतः प्रेमकाष्ठाप्रतिष्ठितम् ॥१७ 743 ) दानदाक्षिण्यविश्वासैरुभयोर्वर्धते स्मरः । ततः शाखोपशाखाभिः प्रीतिवल्ली विसर्पति ॥१८ 744 ) मनो मिलति चान्योन्यं निःशङ्क संगलालसम् । प्रणश्यति ततो लज्जा प्रेमप्रसरपीडितां ॥१९ ___741) दृष्टिपातः-पूर्व दृष्टिपातो भवेत् । ततो मनो व्यामुह्यति मोहं याति । पश्चान्मनः प्रणिधत्ते स्नेहं करोति । क्व । तत्कथागुणकीर्तने गुणकथने । इति सूत्रार्थः ।।१६।। अथ ततोऽपि यत् स्यात्तदाह । 742) ततःप्रेमानुबन्धः-ततः उभयोरपि निर्भरं प्रेमानुबन्धः स्यात् ततश्चेतः उत्कण्ठते । कीदृशं प्रेम । काष्ठाप्रतिष्ठितं प्रेमदशाव्याप्तम् इति सूत्रार्थः ॥१७।। [प्रेमप्रसरणस्य प्रकारमाह । 743) दानदाक्षिण्य--उभयोः स्त्रीपुरुषयोः स्मरः मदनः वर्धते । ततः अनन्तरं शाखोपशाखाभिः । प्रोतिरेव वल्लो । विसर्पति प्रसरतोत्यर्थः ॥१८॥] पुन रग्रतः कार्यमाह । 744) मनो मिलति-च पूनः । मनो ऽन्योन्यं परस्परं मिलति निःशङ्कम् । पुनः कीदशम् । संगलालसम् । ततो लज्जा प्रणश्यति । कीदशो लज्जा। प्रेमप्रसरपीडिता प्रेमसमूहपीडिता ॥१९॥ ततो यद्भवति तदाह। प्रथमतः स्त्रीके ऊपर दृष्टि (निगाह) पड़ती है, पश्चात् उसके विषयमें मन व्यामोहको प्राप्त होता है, तत्पश्चात् मनुष्य उसकी वार्ता और गुणोंके कीर्तनमें उपयोग लगाता है ॥१६।। फिर दोनोंमें प्रेमका सम्बन्ध हो जाता है, पश्चात् मन उस प्रेमकी अन्तिम सीमापर स्थित होकर उत्कण्ठाको प्राप्त होता है ।।१७।। इसके पश्चात् उन दोनों में दान, दाक्षिण्य ( उदारता या सरलता ) और विश्वासके द्वारा कामकी वासना वृद्धिंगत होती है । पश्चात् प्रीतिरूप बेल शाखा और उपशाखाओंसे विस्तारको प्राप्त होती है ।।१८।। पश्चात् संयोगके लिए उत्सुक हुआ मन निर्भय होकर परस्परमें मिल जाता है। तत्पश्चात् प्रेम के विस्तारसे पीड़ित होकर दोनोंकी लज्जा नष्ट हो जाती है ।।१९।। ३. N प्रसर्पति । ४. N १. M N निर्भरः । २. All others except PNT प्रेमकाष्ठप्रति । निःशङ्को"प्रसरखण्डिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy