SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ -१५ ] १४. संसर्ग: (737 ) यासां संकल्पलेशो ऽपि तनोति मदनज्वरम् | प्रत्यासत्तिर्न किं तासां रुणद्धि चरणश्रियम् ॥१२ 738 ) यस्याः संसर्गमात्रेण यतिभावः कलङ्क्यते । तस्याः किं न कथालापैभ्रूभङ्गैश्चारुविभ्रमैः ॥ १३ 739 ) सुचिरं सुष्ठु निर्णीतं लब्धं वा वृद्धसंनिधौ । लुप्यते स्त्रीमुखालोकाद् वृत्तरत्नं शरीरिणाम् ||१४ 740 ) पुस्तोपलविनिष्पन्नं दारुचित्रादिकल्पितम् । अपि वीक्ष्य वपुः स्त्रीणां मुह्यत्यङ्गी न संशयः ॥ १५ 737 ) यासां - यासां स्त्रीणां संकल्पलेशो ऽपि मदनज्वरं तनोति तासां प्रत्यासत्तिः संबन्धो न । किं चरणश्रियं चारित्रलक्ष्मीं रुणद्धि रोधं करोति इत्यर्थः ||१२|| अथ स्त्रीणां कथादिनिषेधमाह । 738) यस्याः - यस्याः स्त्रियः संसर्गमात्रेण संबन्धमात्रेण यतिभावः कलङ्क्यते कलङ्कीक्रियते, तस्याः कथालापैः भ्रूभङ्गः कटाक्षैः चारुविभ्रमैः कटाक्षभेदैः यतिभावः कथं न कलङ्क्यते इति सूत्रार्थः ||१३|| अथ स्त्रीमुखविलोकनादचारित्रमाह । 739) सुचिरं - शरीरिणां वृत्तरत्नं चारित्ररत्नं स्त्रीमुखालोकात् लुप्यते लोपं याति । सुचिरं चिरकालं सुष्ठु निर्णीतं वृद्धसंनिधौ । वा अथवा । लब्धं प्राप्तमित्यर्थः || १४ || अथ स्त्रीणां प्रतिमापि मोहकारणमाह । २५१ 740) पुस्तोपल - स्त्रीणां वपुः शरीरं वीक्ष्यापि । अङ्गी प्राणी मुह्यति मोहं याति । कीदृशं वपुः । पुस्तोपल निष्पन्नं लेपपाषाणमयम् । पुनः कीदृशम् । दारुचित्रादिकल्पितं काष्ठचित्रलिखितम् । न संशयः । इति सूत्रार्थः || १५ || अथ मनोमोहभेदमाह । जिन स्त्रियों का संकल्पमात्र भी कामज्वरको विस्तृत करता है उनका सांनिध्य क्या चारित्ररूप लक्ष्मीको नहीं रोकता है ? अवश्य ही उनका सांनिध्य उस चारित्रको नष्ट करनेवाला है ||१२|| जिस स्त्रीकी संगतिमात्र से भी मुनि अवस्था कलंकित होती है उसके साथ भृकुटियोंके भंगयुक्त और सुन्दर विलास से परिपूर्ण कथावार्तासे क्या वह मुनि अवस्था मलिनताको प्राप्त नहीं होगी ? अवश्य होगी ||१३|| अतिशय दीर्घ कालसे यह भलीभाँति निश्चित हो चुका है अथवा वृद्धोंके समीपमें रहकर यह ज्ञात हो चुका है कि स्त्रीके मुखके देखनेसे प्राणियोंका चारित्ररूप रत्न नष्ट हो जाता है ||१४|| Jain Education International लेप्यकर्म और पत्थर से निर्मित हुए तथा लकड़ोसे और चित्र आदिके रूप में रचे गये भी स्त्रियों के शरीर (आकार) को देखकर प्राणी मोहित हो जाया करता है, इसमें सन्देह नहीं है ||१५|| १. M N श्रियः । २. M संकल्पमात्रेण । ३. P वित्तरत्नं । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy