SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ -७] २४९ १४. संसर्गः 729 ) मासे मासे व्यतिक्रान्ते यः पिवत्यम्बु केवलम् । विमुह्यति नरः सो ऽपि संगमासाद्य सुभ्रवः ॥४ 780 ) सर्वत्राप्युपचीयन्ते संयमायास्तपस्विनाम् । गुणाः किन्त्वङ्गनासंगं प्राप्य यान्ति क्षयं क्षणात् ॥५ 731 ) संचरन्ति जगत्यस्मिन् स्वेच्छया यमिनां गुणाः । विलीयन्ते पुनर्नारीवदनेन्दुविलोकनात् ॥६ 732 ) तावद्धत्ते मुनिः स्थैर्य श्रुतं शीलं कुलक्रमम् । यावन्मत्ताङ्गनानेत्रवागुराभिन रुध्यते ॥७ 729) मासे मासे-विमुह्यति मोहनीयपुरुषवेदोदयात् । योषितः स्त्रियः संगमासाद्य प्राप्य । शेषं सुगमम् ।।४।। अथ स्त्रीणां संगे संयमादिगुणहानिमाह । 730) सर्वत्रापि-तपस्विनां संयमाद्याः गुणाः सर्वत्राप्युपचीयन्ते । वृध्यन्ते । किं तु पक्षान्तरे । अङ्गनासंगं प्राप्य क्षणात् क्षयं यान्तीत्यर्थः ।। ५ ।। अथ व्रतिनां गुणाः स्त्रीसंगानश्यन्तीत्याह। ___731) संचरन्ति-यमिनां वतिनां गुणाः मूलोत्तरभेदभिन्नाः। शेषं सुगमम् ॥ ६ ॥ अथ स्त्रीविलोकने धैर्यादिगुणनाशमाह । 732) तावद्धत्ते- मुनितितत्त्वः, स्थैर्य, श्रुतं द्वादशाङ्ग, शोलं देशसर्वचारित्रं, कुल क्रम कुलमर्यादां, तावद्धत्ते यावन्मत्ताङ्गनामत्तस्त्रीनेववागुराभिर्न विरुध्यते। इति सूत्रार्थः ।।७।। अथ स्त्रीपुंसोर्वेदभेदमाह । जो मनुष्य एक-एक माहके बीत जानेपर केवल जलको पीता है--महीने-महीनेका उपवास करके पारणाके समय केवल जलको ही ग्रहण करता है--वह भी स्त्रीके सयोगको पाकर मोहित हो जाता है ॥४॥ तपस्वियोंके संयम आदि गुण सर्वत्र वृद्धिको प्राप्त होते हैं। परन्तु स्त्रीके संयोगको पाकर वे क्षणभरमें ही नष्ट हो जाते हैं ॥५॥ संयमी जनों के गुण इस लोकमें इच्छानुसार सर्वत्र संचार करते हैं। परन्तु वे स्त्रीके मुखरूप चन्द्र के दर्शनसे नाशको प्राप्त होते हैं ॥६।। मुनि स्थिरता (दृढ़ता), श्रुत, शील और कुलकी परम्पराको तब तक ही धारण करता है जब तक कि वह उन्मत्त स्त्रीके नेत्रोंरूप बन्धनसे नहीं रोका जाता है ॥७॥ १. L J°साद्य योषितः । २. M सर्वत्राप्यप । ३. M N श्रुतं सत्यं । ३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy