SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ -२२] १३. मैथुनम् २४५ 718 ) योनिरन्ध्रमिदं स्त्रीणां दुर्गतेरिमग्रिमम् । तत्यजन्ति ध्रुवं धन्या न दीना दैववञ्चिताः ॥१९ 719 ) मालतीव मृदून्यासां विद्धि चाङ्गानि योषिताम् । दारयिष्यन्ति मर्माणि विपाके ज्ञास्यसि स्वयम् ॥२० 720 ) मैथुनाचरणे मूढ नियन्ते जन्तुकोटयः।। योनिरन्ध्रसमुत्पन्ना लिङ्गसंघट्टपीडिताः ॥२१ 721 ) बीभत्सानेकदुर्गन्धमलाक्तं स्वकलेवरम् । यत्र तत्र वपुः स्त्रीणां कस्यास्तु रतये भुवि ।।२२ __718 ) योनिरन्ध्र-स्त्रीणाम् इदं योनिरन्ध्र ध्रुवं तत् त्यजन्ति धन्याः। न दीनाः दैववञ्चिताः। कोदशम् । दुर्गतेरग्रिमं द्वारमित्यर्थः ।।१९।। अथ स्त्रीणाम् अङ्गानां दारुणत्वमाह । 719) मालतीव-रे जीव, त्वं ज्ञास्यसि । आसां योषितामङ्गानि कर्मभोक्तव्ये मर्माणि दारयिष्यन्ति विदारयिष्यन्ति । कीदृशानि अङ्गानि। मालती इव मृदूनि सुकुमाराणि । इति सूत्रार्थः ॥२०॥ अथ मैथुनहिंसायां भगसंगे जीवहिंसामाह। 720 ) मैथुनाचरणे-मूढ, मूर्ख, मैथुनाचरणे जन्तुकोटयो म्रियन्ते । कीदृशा जन्तुकोटयः। योनिरन्ध्रसमुत्पन्नाः भगजाताः । पुनः कीदृशाः । लिङ्गसंघट्टपीडिताः । सुगमम् । इति सूत्रार्थः॥२१॥ अथ स्त्रीणां शरीरस्याशुचित्वमाह। । 721) बीभत्सानेक-यत्र स्त्रीणां वपुः। तत्र कलेवरं शरीरं, भुवि पृथिव्यां, कस्य रतये ऽस्तु । न कस्यापि । कीदृशं स्त्रोणां वपुः । बीभत्सानेकदुर्गन्धं, सुगमम् । मलाक्तं मलव्याप्तम् । इति सूत्रार्थः ।।२२।। उक्तं च शास्त्रान्तरे । स्त्रियोंका यह योनिछिद्र दुर्गतिका मुख्य द्वार है। उसका परित्याग निश्चयसे पुण्यशाली मनुष्य ही करते हैं, दैवसे वंचित-पुण्यहीन-बेचारे साधारण मनुष्य उसका परित्याग नहीं कर सकते हैं ॥१९।। __ इन स्त्रियोंके अंगोंको तू मालती लताके समान कोमल समझ, अन्त में ये तेरे मर्मस्थानोंको विदीर्ण करनेवाले हैं। इसका अनुभव परिपाकके समय तुझे स्वयं हो जावेगा ॥२०॥ हे मूर्ख ! मैथुनके सेवनमें योनिछिद्रमें उत्पन्न हुए करोड़ों जीव लिंगके संघर्षणसे पीडित होकर मारे जाते हैं ॥२१॥ जहाँ अपना शरीर घृणाको उत्पन्न करनेवाले अनेक प्रकारके दुर्गन्धयुक्त मलोंसे व्याप्त है वहाँ भला इस पृथिवीपर स्त्रियों का शरीर किसकी प्रीतिके लिए हो सकता है ? अभिप्राय यह है कि पुरुष शरीरकी अपेक्षा स्त्रियोंका शरीर अधिक मलिन होता है, इसलिए उसके विषयमें विवेकी जीव अनुरक्त नहीं होते ।।२२।। १.TY ज्ञास्यसि ध्रुवम् । २.Y मूढा । ३. All others except PM X Y संघप्रपीडिताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy