SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २४३ . -१४ ] १३. मैथुनम् 710 ) अशुचीन्यङ्गनाङ्गानि स्मराशीविषमूर्छिताः । जिह्वाभिर्विलिहन्त्युच्चैः शुनीनामिव कुक्कुराः ॥११ 711 ) ग्लानिर्मूर्छा भ्रमः कम्पः श्रमः स्वेदो ऽङ्गविक्रियाः । क्षयरोगादयो दोषा मैथुनोत्थाः शरीरिणाम् ॥१२ 712 ) अनेकदुःखसंघातैनिदानं विद्धि मैथुनम् । कथं तदपि सेवन्ते हन्त रागान्धबुद्धयः ।।१३ 713 ) कुष्टव्रणमिवाजस्र वाति स्रवति पूतिकम् । यस्त्रीणां जघनद्वारं रतये तद्धि रागिणाम् ।।१४ 710 ) अशुचीनि-स्मराशीविषमूच्छिताः कन्दर्पाशीविषमोहिताः अङ्गनाङ्गानि अशुचीनि जिह्वाभिरुच्चैर्यथा स्याद्विलिहन्ति । कासां के इव । शुनीनां कुक्कुराः इव । यथा शुनीनामङ्गानि कुक्कुराः जिह्वाभिविलिहन्तीत्यर्थः ॥११॥ अथ मैथुनोत्थदोषानाह। __711 ) ग्लानिः-शरीरिणां क्षयरोगादयो दोषा मैथुनोत्था भवन्ति । पुनरानिः शरीराबलता, मूर्छा, भ्रमः, कम्पः, श्रमः, स्वेदः, अङ्गविक्रिया, कुष्टादिः । इति सूत्रार्थः ।।१२।। अनन्तदुःखं मैथुनस्याह। 712 ) अनेकदुःख-हे भव्य, अनेकदुःखसंतानं* मैथुनं त्वं विद्धि जानीहि । हन्तेति खेदे । तदपि मैथुनं रागान्धबुद्धयः कथं सेवन्ते । इति सूत्रार्थः ।।१३।। अथाशुचित्वं जघनद्वारस्याह । 713 ) कुष्टवणं-यत् कुष्टवणमिव अजस्र निरन्तरं वाति दुर्गन्धयति पूतिक स्रवति । तत् हि रागिणां रतये जघनद्वारं स्त्रीणां भवतीत्यर्थः ।।१४।। अथ स्त्रीमैथुनरतानां कुत्सितत्वमाह। उसका भ्रम है, क्योंकि जिस प्रकार खुजलानेसे अन्तमें कोढ़ीको अधिक ही कष्ट होता है उसी प्रकार कामसेवनसे भी अन्त में कष्ट ही अधिक होता है ॥१०॥ ___ कामरूप सपके विषसे मूर्छित मनुष्य स्त्रीके अपवित्र अंगोंको जीभसे इस प्रकार चाटा करते हैं जिस प्रकार कि कुत्ते कुतियोंके अपवित्र अंगोंको अतिशय चाटा करते हैं ॥११॥ प्राणियोंके जो ग्लानि ( खेद ), मूर्छा, भ्रान्ति, कम्प, श्रम ( थकावट ), स्वेद (ताप या पसीना), अंगविकार और क्षयरोग आदि दोष उत्पन्न होते हैं वे सब मैथुनसे उत्पन्न होते हैं ॥१२॥ मैथुनको अनेक दुखसमूहका कारण समझना चाहिए। फिर खेद है कि जिनकी विवेकबुद्धि रागसे नष्ट हो चुकी है वे उस मैथुनका सेवन कैसे करते हैं ? ॥१३॥ जो स्त्रीका जघनद्वार (योनि) कोढ़के घावके समान निरन्तर गतिशील होकर दुर्गन्धयुक्त मलिन द्रवको बहाता है वह रागी जनोंकी प्रीतिका कारण होता है, यह खेदकी बात है ॥१४॥ १. P स्मराशीविष, M N स्मरासवविमूछितः। २. M कुर्कुराः। ३. M स्वेदाङ्ग। ४. All others except PM विक्रिया । ५. All others except P दुःखसन्तान । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy