SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ -४८] २२१ ११. कामप्रकोपः 638 ) हरिहरपितामहाद्या बलिनो ऽपि तथा स्मरेण विध्वस्ताः । त्यक्तत्रपा यथैते स्वाङ्कान्नारी न मुञ्चन्ति ।।४६ 639 ) यदि प्राप्तं त्वया मूढ नृत्वं जन्मोग्रसंक्रमे । तदा तत्कुरु येनेयं स्मरज्वाला विलीयते ।।४७ 640 ) स्मरदहनसुतीव्रानन्तसंतापविद्धं भुवनमिति समस्तं वीक्ष्य योगिप्रवीराः । विगतविषयसंगाः प्रत्यहं संश्रयन्ते प्रशमजलधितीरं संयमारामरम्यम् ॥४८ 638 ) हरिहर-हरिहरपितामहाद्याः कृष्णमहादेवब्रह्माद्याः बलिनो ऽपि तथा स्मरेण कन्दपण विध्वस्ताः। यथा एते गतत्रपा गतलज्जाः स्वाङ्कान्नारी मुञ्चन्ति नेत्यर्थः ।।४६।। अथ नरस्योपदेशमाह। 639 ) यदि प्राप्तं हे मूढ, त्वया नृत्वं यदि प्राप्तम् । क्व । जन्मोग्रसंक्रमे भवोग्रसंक्रमणे तदा तत् कुरु । येनेयं स्मरज्वाला कामज्वाला विलीयते विलयं यातीत्यर्थः ।।४७॥ अथ ब्रह्मचर्य]मुपसंहरति । मालिनी छन्दः । 640 ) स्मरदहन-योगिप्रवोराः योगिसुभटाः प्रशमजलवितीरं क्षान्तिसमुद्रपारं प्रत्यहं निरन्तरं संश्रयन्ते आश्रयन्ते । कीदृशं प्रशमजलधितोरम् । संयमारामरम्यं चरित्राराममनोहरम् । किं कृत्वा । भुवनं समस्तम् इति वोक्ष्य पूर्वोक्तप्रकारेण विलोक्य । कोदशा योगिप्रवीराः। विगतविषयसंगाः नष्टेन्द्रियव्यापारसंगाः। कोदृशं भुवनम् । स्मरदहनसुतोवानन्तसंतापविद्धं कन्दर्पाग्निसुतोवानन्तसंतापयुक्तम् । इति सूत्रार्थः ॥४८॥ युक्त बर्तनमें भरा गया पानी क्षणभर भी स्थित नहीं रहता है उसी प्रकार कामबाणसे विद्ध हुए मनमें अमृतके समान सुखप्रद विवेक भी क्षणभरके लिए स्थित नहीं रहता ।।४५|| विष्णु, महादेव और ब्रह्मा आदि बलशाली जन भी इस कामदेवके द्वारा इस प्रकारसे नष्ट किये गये हैं कि जिससे ये निर्लज्ज होकर स्त्रीको अपनी गोदसे नहीं छोड़ते हैं ॥४६॥ हे मूर्ख ! यदि तूने संसारमें तीव्र गतिसे परिभ्रमण करते हुए मनुष्यभवको प्राप्त कर लिया है तो वह कार्य कर कि जिससे यह कामकी ज्वाला शान्त हो जावे ॥४७॥ समस्त लोक कामरूप अग्निके अतिशय तीव्र व अनन्त सन्तापसे पीड़ित हो रहा है, यह देख करके श्रेष्ठ योगीजन विषयोंकी संगतिसे रहित होकर-उनका परित्याग करकेनिरन्तर संयमरूप उद्यानसे रमणीय शान्तिरूप समुद्रके तटका आश्रय लेते हैं ॥४८॥ १. LS T F V Y R संक्रमात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy