SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २०३ १०. चौर्यपरिहारः 576 ) 'गुणा गौणत्वमायान्ति यान्ति विद्या विडम्बनाम् । चौर्येणाकीर्तयः पुंसां शिरस्यादधते पदम् ॥४ 577 ) पुण्यानुष्ठानजातानि प्रणश्यन्तीह देहिनाम् । परवित्तामिषग्रासलालसानां धरातले ॥५ 578 ) परद्रव्यग्रहातस्य तस्करस्यातिनिर्दया । गुरु बन्धुं सुतान् हन्तुं प्रायः प्रज्ञा प्रवर्तते ॥६ 576 ) गुणा गौणत्वम् -विद्याः सम्यग्ज्ञानोपदेशकानि शास्त्राणि परवित्तहितैविडम्बिनस्तेषां यान्ति गुणा गौणत्वं गुणहीनत्वम् आयान्ति प्राप्नुवन्ति । पुंसां पुरुषाणाम् । शिरसि अपकोर्तयः पदं स्थानं दधते । केन । चौर्येण । इति सूत्रार्थः ॥४॥ अथ चौर्ये सुकृतमाह । 577 ) पुण्यानुष्ठान-इह धरातले संसारे देहिनां शरीरिणां पुण्यानुष्ठानजातानि सुकृतकर्मसमूहाः प्रणश्यन्ति नाशं यान्ति । कीदृशानां देहिनाम् । परवित्तामिषग्रासलालसानाम् अन्यद्रव्यमांसकवलभक्षणलुब्धानाम् । इति सूत्रार्थः ।।५।। अथ चौरस्य निर्दयत्वमाह । 578 ) परद्रव्य- इह संसारे तस्करस्य चौरस्य गुरुबन्धुसुतान् हन्तुं मारयितुं प्रायो बाहुल्येन प्रज्ञा बुद्धिवर्तते । कोदृशस्य । परद्रव्यग्रहार्तस्य परवित्तग्रहणपीडितस्य। कीदृशी प्रज्ञा । निर्दया दयारहितेत्यर्थः ॥६।। अथ चौरस्य स्वरूपमाह । यहाँ तक कि कितने ही मनुष्य तो धनके नष्ट हो जानेपर अतिशय सन्तप्त होकर प्राणोंको भी दे देते हैं। इस प्रकार वह चौर्यकर्म महती हिंसाका कारण है ॥३॥ चौर्यकर्मसे उत्तमोत्तम गुण गौण हो जाते हैं उनका कोई भी कीर्तन नहीं करता है, विद्याएँ तिरस्कार अथवा उपहासको प्राप्त होतो हैं, तथा उससे मनुष्योंकी अपकीर्ति सिरपर पैरको धारण करती है। तात्पर्य यह कि चोरीसे उत्तम गुण तो सब लुप्त हो जाते हैं और मनुष्यकी अकीर्ति सब ओर फैल जाती है ॥४॥ संसारमें दूसरेके धनरूप मांसके ग्रासकी इच्छा करनेवाले प्राणियोंके सभी पवित्र अनुष्ठानोंका समूह नष्ट हो जाता है-चोरीके कारण मनुष्योंके सब सदाचरण व्यर्थ हो जाते हैं ॥५॥ जो चोर दूसरेके धनके ग्रहणमें व्याकुल रहता है, उसकी अत्यन्त दुष्टबुद्धि प्रायः करके गुरु, हितैषी, मित्र आदि और पुत्रोंके भी घातमें प्रवृत्त होती है ॥६॥ १. Ms. Cends here । २. F गणत्वमायान्ति । तस्करस्येह, Y तस्करस्यापि । ५. निर्दयं । ७. प्रजायते । ३.] शिरसि दधते। ४. LS F V]X R ६. All others except P गुरुबन्धुसुतान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy