SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ [ चौर्यपरिहारः] 573 ) अनासाद्य व्रतं नाम तृतीयं गुणभूषणम् । नापवर्गपथि प्रायः क्वचिद्धत्ते मुनिः स्थितिम् ॥१ 574 ) यः समीप्सति जन्माब्धेः पारमाक्रमितुं सुधीः । स त्रिशुद्धयातिनिःशङ्को नादत्ते कुरुते मतिम्' ॥२ 57 5 ) वित्तमेव मतं सूत्रे प्राणा बाह्याः शरीरिणाम् । तस्यापहारमात्रेण स्युस्ते प्रागेव घातिताः ॥३ 573) अनासाद्य व्रतं-नाम संबोधने । तृतीयं व्रतम् अनासाद्याप्राप्य नापवर्गपथि माक्षमार्गे प्रायो बाहुल्येन मुनिः स्थिति क्वचिन्न धत्ते। कीदृशं तृतीयं व्रतम् । गुणभूषणं ज्ञानादिगुण युक्तमिति सूत्रार्थः ॥१॥ अथ संसाराब्धेः पारमिच्छता नादत्तं ग्रहीतव्यमित्याह । ____574 ) यः समीप्सति-सुधीः पुमान् जन्माब्धेर्भवसमुद्रस्य पारमाक्रमितुं प्राप्तुं समीप्सति वाञ्छति. स त्रिशया मनोवाक्कायशध्या अदत्ते अदत्तादाने मतिं न कुरुते। कोदशः। अतिनिःशङ्कः शङ्कारहितः । इति सूत्रार्थः ॥२॥ अथ द्रव्यस्य बाह्यप्राणत्वमाह । 575) वित्तमेव मतं-सूत्रे शरीरिणां वित्तमेव बाह्याः प्राणाः मतम् । तस्य वित्तस्यापहारमात्रेण ते शरीरिणः प्रागेव पूर्वमेव घातिता हताः स्युर्भवेयुरिति सूत्रार्थः ॥३॥ अथ चौर्यफलमाह । मुनि जब तक तीसरे अचौर्यमहाव्रतको नहीं प्राप्त कर लेता है तब तक वह प्रायः मोक्षमार्गमें स्थितिको नहीं धारण करता है। तात्पर्य यह कि मोक्षमार्गमें स्थिरताकी प्राप्तिके लिए अचौर्यमहाव्रतका पालन आवश्यक है ॥१॥ जो बुद्धिमान् संसाररूप समुद्रसे पार होनेकी इच्छा करता है वह अतिशय निःशंक होकर मन, वचन एवं कायकी शुद्धिपूर्वक अदत्तके ग्रहणमें-चौर्यकर्म में-बुद्धिको नहीं करता है ।।२।। आगममें प्राणियोंका बाह्य प्राण धन ही माना गया है। इसीलिए धनका हरण करने मात्रसे प्राणीके वे बाह्य प्राण पहले ही नष्ट हो जाते हैं। अभिप्राय यह है कि मनुष्य धनको प्राणोंसे भी बढ़कर मानते हैं। इसलिए धनके चुराये जानेपर मनुष्यको भारी कष्ट होता है। १. F numbers verses २, ३, ४, as ४, २, ३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy