SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ IX [ सत्यव्रतम् ] 531 ) यः संयमधुरां धत्ते धैर्य मालम्ब्य संयमी । स पालयति यत्नेन वाग्वने सत्यपादपम् ॥ १ 532 ) अहिंसाव्रतसिद्ध्यर्थं यमजातं जिनैर्मतम् । नारोहति परां कोटिं तदेवासत्यदूषितम् ॥२ 533 ) असत्यमपि तत्सत्यं यत्सत्त्वाशंसकं वचः । सावद्यं यच्च पुष्णाति तत्सत्यमपि गर्हितम् ||३ 1 531) यः संयमधुरां - यः संयमी संयमवान् संयमधुरां भारं धत्ते । किं कृत्वा । धैर्यमालयाश्रित्य । स संयमधुराधरणः यत्नेन वाग्वने वचनकानने सत्यपादपं वृक्षं पालयति इत्यर्थः ॥ १ ॥ सत्यव्रतस्य माहात्म्यमाह । 532 ) अहिंसाव्रत - जिने रागादिजेतृभिरहिंसाव्रतरक्षार्थ * यमजातं व्रतसमूहः मतं कथितम् । तदेव यमजातं परां कोटिं नारोहति । कीदृशम् । असत्यदूषितम् । इति सूत्रार्थः ॥ २॥ [ अथ सत्यासत्ययोनिर्णयमाह । 533 ) असत्यमपि - प्राणिनां यद्धितकारिवचः तदसत्यमपि सत्यं मन्तव्यम् । तद्विपरीतं च यत् प्राणिघातकं पापपोषकं तत्सत्यमप्यसत्यवद् गर्हितम्, इत्यर्थः ||३|| ] अथ यादृक् सत्यवादी तमाह । Jain Education International जो मुनि धैर्य का आश्रय लेकर संयमके बोझको धारण करता है वह वचनरूप वन में सत्यरूप वृक्षका प्रयत्नपूर्वक रक्षण करता है। अभिप्राय यह है कि मुनिधर्मको स्वीकार करनेपर सत्यमहाव्रतका पूर्णतया पालन करना अनिवार्य होता है || १ || अन्य सत्य आदि व्रतोंका जो समुदाय है उसे जिन भगवान् अहिंसात्रतकी सिद्धिका कारण मानते हैं, क्योंकि, वही अहिंसात्रत यदि असत्यसे दूषित है तो वह उत्कृष्ट अवस्थाको नहीं प्राप्त होता है ||२|| जो वचन जीवोंके हितका सूचक हो वह यदि असत्य भी हो तो भी उसे सत्य (संभाषणयोग्य ) ही समझना चाहिए, तथा इसके विपरीत जो वचन पापको पुष्ट करता है वह सत्य होते हुए भी घृणास्पद है ||३|| १. All others except P व्रतरक्षार्थं । २. M न रोहति तदेवासाध्यदूषितम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy