SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ -५२] ८. अहिंसाव्रतम् १८५ 521 ) विद्धयहिंसैव भूतानां मातेव हितकारिणी । __ तथा रमयितुं कान्ता विनेतुं च सरस्वती ॥४९ 522 ) स्वान्ययोरप्यनालोच्य सुखं दुःखं हिताहितम् । जन्तून् यः पातकी हन्यात् स नरत्वे ऽपि राक्षसः ॥५० 523 ) अभयं यच्छ भूतेषु कुरु मैत्रीमनिन्दिताम् । पश्यात्मसदृशं विश्वं जीवलोकं चराचरम् ॥५१ 524 ) जायन्ते भृतयः पुंसां याः कृपाक्रान्तचेतसाम् । चिरेणापि न ता वक्तुं शक्ता देव्यपि भारती ॥५२ 521 ) विहिसैव-किंतु* पक्षान्तरे । अहिंसा जीवदया । एव निश्चयार्थः । माता इव हितकारिणो । तथा पक्षान्तरमाह । रमयितु कान्ता स्त्रो । च पुनः। विनेतु शिक्षां दातुं सरस्वती, इति सूत्रार्थः ।।४२।। अथ हिंसकानां नराणां राक्षसत्वमाह । 522 ) स्वान्ययोरप्यनालोच्य–स नररूपेण राक्षसः। स कः। यः पातकी पापो आत्मनः परस्य च सुखदुःखं हताहितं वा अनालोच्य अविचार्य जन्तून् प्राणिनः हन्यात्, इति सूत्रार्थः ॥५०॥ अथ दयावत्त्वं दर्शयति । 523 ) अभयं यच्छ रे जोव, भूतेषु प्राणिषु अभयं यच्छ देहि । अनिन्दितां मैत्री कुरु । विश्वं जगत् आत्मसदृशं पश्य । कोदृशं जीवलोकम् । चराचरं त्रसस्थावरम् । इति सूत्रार्थः ।।५१।। अथाहिंसाजन्यसुखानन्त्यमाह । 524 ) जायन्ते भूतयः-पुंसां पुरुषाणां याः भूतयः लक्ष्म्यो जायन्ते। कथंभूतानां पुंसाम् । कृपाक्रान्तचेतसां दयाव्याप्तचित्तानाम् । ताः भूत्यादयो लक्ष्म्यः चिरेणापि वक्तुदेवी भारत्यपि न शक्ता समर्था ॥५२।। अथाहिंसास्वरूपमाह । प्राणियोंका माताके समान हित करनेवाली अहिंसा ही है। उस अहिंसाको रमण करनेके लिए स्त्री तथा शिक्षा देनेके लिए सरस्वती समझो ॥४९॥ ___ जो पापी मनुष्य अपने और दूसरेके भी सुख-दुखका तथा हित-अहितका विचार न करके प्राणियोंका घात करता है उसे मनुष्यके रूपमें राक्षस ही समझना चाहिए ॥५०॥ हे भव्य ! तू प्राणियोंके विषयमें अभयको दे-उनका संरक्षण कर-तथा उनके साथ निर्दोष मित्रताका व्यवहार कर । त्रस और स्थावर रूप समस्त जीवलोकको तुझे अपने समान ही देखना चाहिए। अभिप्राय यह है कि जिस प्रकारके व्यवहारसे तुझे स्वयं कष्ट होता है उस प्रकारके व्यवहारको तुझे दूसरे प्राणियोंके प्रति भी नहीं करना चाहिए ॥५१॥ जिन पुरुषों का अन्तःकरण दयासे व्याप्त रहता है उनकी जो संपत्तियाँ उत्पन्न होती हैं उनका वर्णन स्वयं सरस्वती देवी भी दीर्घकाल तक नहीं कर सकती हैं-अन्यकी तो फिर बात ही क्या है ? ॥५२।। १. All others except P किन्त्वहिंसैव । २. All others except P नालोक्य । २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy