SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ १८० ज्ञानार्णवः 503 ) अहिंसैव जगन्माताहिं सैवानन्दपद्धतिः । अहिंसैव गतिः साध्वी श्रीरहिंसैव शाश्वती ॥ ३१ 504 ) अहिंसैव शिवं सूते दत्ते च त्रिदिवश्रियम्' । अहिंसेतिं कुर्याद् व्यसनानि निरस्यति ॥ ३२ 505 ) सप्तद्वीपवती धात्री कुलाचलसमन्विता । नैकाणिवधोत्पन्नं दत्ता दोषं व्यपोहति ॥ ३३ 506 ) सकलजलधिवेलावारिसीमां धरित्रीं नगरनगसमग्रां स्वर्णरत्नादिपूर्णाम् । प यदि मरणनिमित्ते को sपि दद्यात् कथंचित् तदपि न मनुजानां जीवितत्यागबुद्धिः ||३४ 503 ) अहिंसव - अहिंसा जीवदया । एव निर्धारणार्थः । जगन्माता हितकर्त्री । अहिंसेव आनन्दपद्धतिरानन्दश्रेणी । अहिंसैव साध्वी प्रधाना गतिः । मोक्षादिकारणत्वात् । अहिंसैव शाश्वती श्रीः । इति सूत्रार्थः ||३१|| पुनस्तत्स्वरूपमाह । 504 ) अहिंसैव - अहिंसैव जीवदया एवं शिवं कल्याणं सूते जनयति । च पुनः । त्रिदिवश्रियं स्वर्गंश्रियं दत्ते । अहिंसैव हितं कुर्यात् । व्यसनानि निरस्यति दूरीकरोतीत्यर्थः ॥३२॥ अथैकस्यापि प्राणिनो वधस्यासाम्यत्वमाह । 505 ) सप्तद्वीप - सप्तद्वीपवती सप्तद्वीपयुक्ता धात्री चेद्दत्ता सती एकप्राणिवधोत्पन्नं दोषं व्यपोहति दूरीकरोति । कीदृशी धात्री । कुलाचलमहापर्वतसंयुक्ता । इति सूत्रार्थः ||३३|| अथ जीवस्य दुस्त्यजत्वमाह । मालिनीछन्दः । [ ८.३१ 506 ) सकलजलधि – यदि कोऽपि समर्थः मरणनिमित्ते मरणरक्षार्थं कथंचिद् धरित्रीं पृथ्वीं दद्यात् । कीदृशों धरित्रीम् । सकलजलधिवेलावारिसीमां सप्तसमुद्रकल्लोलजल मर्यादाम् । पुनः Jain Education International अहिंसा ही विश्वकी माता है, अहिंसा ही आनन्द ( सुख ) का मार्ग है, अहिंसा ही उत्तम गति है, और अहिंसा ही अविनश्वर लक्ष्मी है ॥३१॥ अहिंसा ही स्वर्गकी लक्ष्मीको देती है और मोक्षको उत्पन्न करती है तथा वही अहिंसा व्यसनोंको - सब प्रकारकी आपत्तियों को नष्ट करके प्राणीका हित करती है ||३२|| दान में दी गयी कुलाचलोंसे संयुक्त सात द्वीपवाली पृथिवी एक प्राणी के घातसे उत्पन्न हुए दोष को नहीं नष्ट करती है । अभिप्राय यह है कि एक ही प्राणीके घातसे इतना भारी पाप होता है कि जो सात द्वीपोंवाली समस्त पृथिवीके दान देनेसे भी नष्ट नहीं होता है ॥ ३३ ॥ जिसकी सीमा समस्त समुद्रका किनारा है, जो बहुत से नगरों एवं पर्वतोंसे सहित है, तथा जो सुवर्ण व रत्नों आदिसे परिपूर्ण है, ऐसी विशाल पृथिवीको भी यदि कोई मरने के १. M त्रिदिवं श्रियम् । २. शुभं for हितं । ३. JR वतीं धात्रीं ५. M N मरणनिमित्तं । ६. All others except PM N जीविते त्याग | For Private & Personal Use Only न्वितां । ४. ST JR दत्त्वा दोषं । www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy