SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १३० ज्ञानार्णवः [ ५.२४377 ) 'दुःप्रज्ञावल लुप्तवस्तुनिचया विज्ञानशून्याशया विद्यन्ते प्रतिमन्दिरं निजनिजस्वार्थोद्यता देहिनः । आनन्दामृतसिन्धुशीकरचयैर्निर्वाप्य जन्मज्वरं ये मुक्तेर्वदनेन्दुवीक्षणपरास्ते सन्ति नो वा यदि ॥२४ 378 ) यैः सुप्तं हिमशैलशृङ्गसुभगप्रासादगर्भान्तरे पल्यङ्के परमोपधानरचिते दिव्याङ्गनाभिः सह । तैरेवाद्य निरस्तविश्वविषयैरन्तःस्फुरज्ज्योतिषि क्षोणीरन्ध्रशिलाद्रिकोटॅरगतैर्धन्यैर्निशा नीयते ॥२५ पापं द्वयमपि शुभाशुभं कर्म । महसा दहन् । इति सूत्रार्थः ॥२३॥ अथ मुक्तिगामिनां स्तोकतरत्वमाह । शार्दूलविक्रीडितम् । 377 ) दुष्प्रज्ञाबललुप्तवस्तु-एवंभूता देहिनः प्रतिमन्दिरं विद्यन्ते। कीदृशाः देहिनः । निजनिजस्वार्थोद्यताः। पुनः कीदृशाः। विज्ञानशून्याशयाः । पुनः कीदृशाः। दुष्प्रज्ञाबललुप्तवस्तुनिचयाः । सुगमम् । किं कृत्वा । जन्मानलं* जन्माग्निं निर्वाप्य विध्यापयित्वा । कैः । आनन्दामृतसिन्धुशीकरचयैः स्वानन्दपीयूषबिन्दुसमूहैर्यदि मुक्तेर्वदनेन्दुवीक्षणपराः मुक्तिमुखचन्द्रवीक्षणपराः। ते द्वित्राः सन्ति द्वौ च त्रयश्च द्वित्राः ॥२४॥ अथ विरक्तानां स्वरूपमाह । शार्दूलविक्रीडितम् । ___378 ) यैः सुप्तं हिमशैल-यहिमशैलशृङ्गसुभगप्रासादगर्भान्तरे हिमाचलशिखरमनोहरधवलप्रासादमध्यान्तरे। पल्यः परमोपधानरचिते सुप्तम् । काभिः सह । दिव्याङ्गनाभिः। तैरेव सुखभोक्तृभिः। अद्य तैः क्षोणीरन्ध्रशिला*द्रुकोटरगतैः पृथ्वीविवरशिलावृक्षकोटरशिखरप्राप्तैः। विषयवांछाको नष्ट करनेवाले निर्विकल्पक ध्यानका आलम्बन लेकर अतिशय क्रीड़ा करता है-सुखी होता है ॥२३॥ दुर्बुद्धि ( मिथ्याज्ञान ) के प्रभावसे वस्तुसमूहके स्वरूपको नष्ट करनेवाले तथा विज्ञान (विवेकबुद्धि) से रहित हृदयवाले जो प्राणी अपने-अपने स्वार्थमें तत्पर रहते हैं वे तो घरघरमें पाये जाते हैं, परन्तु जो आनन्दरूप अमृतके समुद्र सम्बन्धी कणोंके समूहसे संसारके सन्तापको शान्त करके मुक्तिके मुखरूप चन्द्रमाके देखने में उद्यत हैं-मोक्षप्राप्तिके अभिमुख हैं-वे हैं अथवा हैं ही नहीं। अभिप्राय यह है कि मिथ्याज्ञानके वशीभूत होकर इन्द्रियविषयों में अनुराग रखनेवाले प्राणी तो बहुत अधिक पाये जाते हैं, परन्तु जो विवेकरूप जलसे संसारके सन्तापको नष्ट करके मोक्षप्राप्तिके सन्मुख हो रहे हैं वे बहुत ही थोड़े हैं ॥२४॥ जो पूर्व में हिमालयके शिखरके समान उन्नत व सुन्दर भवनके भीतर उपधान ( तकिया) से सुशोभित शय्याके ऊपर सुन्दर स्त्रियोंके साथ सोते थे वे ही इस समय अन्तः १. P writes this verse on the margin | २. M N दुःप्रज्ञालवलुप्त । ३. B जन्मानलं । ४. M N द्वित्रा यदा सन्ति ते। ५. All others except P सन्ति द्वित्रा यदि । ६. M पर्यङ्के परमों। ७. L F V BC] शिलाद्रकोटर, SR शिलादिकोटर । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy