SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १२८ ज्ञानार्णवः [ ५.२० - 378 ) निष्पन्दीकृतचित्तचण्डविहगाः पञ्चाक्षकक्षान्तका ध्यानध्वस्तसमस्तकल्मषविषा विद्याम्बुधेः पारगाः । लोलोन्मूलितकमकन्दनिचयाः कारुण्यपुण्याशया योगीन्द्रा भवभीमदैत्यदलनाः कुर्वन्तु ते निर्वृतिम् ॥२० 374 ) विन्ध्याद्रिनगरं गुहा वसतिकाः शय्या शिला पार्वती दीपाश्चन्द्रकरा मृगाः सहचरा मैत्री कुलीनाङ्गना । विज्ञानं सलिलं तपः सदशनं येषां प्रशान्तात्मनां धन्यास्ते भवपकनिगमपथप्रोद्देशकाः सन्तु ते ॥२१ 373 ) निष्पन्दी-ते योगीन्द्र। निर्वृतिसुखं कुर्वन्तु । कोदृशा योगीन्द्राः। निष्पन्दीकृतचित्तचण्डविहगाः निष्पक्षीकृतचित्तरौद्रविहगाः। पुनः कोदृशाः । पञ्चाक्षकक्षान्तकाः पञ्चेन्द्रियकक्षान्तकाः। पुनः कोदृशाः। ध्यानध्वस्तसमस्तकल्मषविषाः ध्यानदूरीकृतसर्वपापविषाः । पुनः कीदृशाः । विद्याम्बुधेः शास्त्रसमुद्रस्य पारगाः पारगामिनः । पुनः कीदृशाः। लोलोन्मूलितकर्मकन्दनिचयाः लोलामात्रोत्थापितकर्मकन्दसमूहाः । पुनः कीदृशाः। कारुण्यपुण्याशयाः दयाभावपवित्रितचित्ताः । पुनः कीदृशाः । भवभीमदैत्यदलनाः संसाररौद्रदैत्यदलनाः इति सूत्रार्थः ॥२०॥ अथ पुनः प्रशान्तात्मनां स्वरूपमाह । शार्दूलविक्रीडितं छन्दः । 374 ) विन्ध्याद्रिनगरं-ते धन्याः नो ऽस्माकं भवपकनिर्गमपथप्रोद्देशकाः संसारकर्दमनिर्गममार्गप्रोद्देशकाः कथकाः सन्तु । यत्तदोनित्याभिसंबन्धात् । येषां प्रशान्तात्मनाम् विन्ध्याद्रिः विन्ध्याचलं नगरम् । वसतिका गुहा । शय्या पावंतो शिला पर्वतसंवन्धिनो। दीपाश्चन्द्र कराः चन्द्रोद्योताः । के सहचराः। मृगाः । कुलीनाङ्गना मैत्री मित्रभावत्वम् । विज्ञानं सलिलं पानीयमित्यर्थः । सदशनं तपः । इति सूत्रार्थः ॥२१॥ अथ ध्यानावलम्बिनः परमानन्दमाह । जिन्होंने मनरूप अतिशय क्रोधी पक्षीको स्थिर करके पाँचों इन्द्रियोंरूप वनको भस्म कर दिया है, जिन्होंने ध्यानके द्वारा समस्त पापरूप विषको नष्ट कर दिया है, जो विद्यारूप समुद्र के पारको प्राप्त कर चुके हैं, जिन्होंने कर्मरूप वृक्षकी जड़ों के समूहको क्रीड़ाके रूपमेंअनायास ही निर्मूल कर दिया है, तथा जिनका हृदय प्राणिदयासे पवित्र हो रहा है, ऐसे वे संसाररूप भयानक दैत्यका विध्वंस करनेवाले महायोगी तुम्हारे लिए मुक्तिके कारण होवें ॥२०॥ अतिशय शान्त जिन योगियोंके लिए विन्ध्याचल नगरके समान है, गुफाएँ गृह के समान हैं, पर्वतकी शिला (चट्टान ) ही शय्या है, मृग मित्र जैसे हैं, समस्त प्राणियों में मित्रत्वकी भावना कुलीन स्त्री है, विशिष्ट ज्ञान जल है तथा तप ही उत्तम भोजन है: वे अतिशय प्रशंसनीय योगी तुम्हारे लिए संसाररूप कीचड़से निकलनेके पथके प्रदर्शक होवें ॥२१॥ १. N शीलोन्मूलितकर्म । २. M दैत्यदलनात्कुर्वन्तु। ३. M N सन्तु मे, S T F V B C J X Y R सन्तु नः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy