SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ V [ योगिप्रशंसा ] (354) अथ निर्णीततत्त्वार्था धन्याः संविग्नमानसाः । कीर्त्यन्ते यमिनो जन्मसंभूतसुखनिःस्पृहाः || १ 355 ) भवभ्रमणनिर्विण्णा भावशुद्धिं समाश्रिताः । सन्ति केचिच्च भूपृष्ठे योगिनः पुण्यचेष्टिताः || २ || तद्यथा356 ) विरज्य कामभोगेषु विमुच्य वपुषि स्पृहाम् । यस्य चित्तं स्थिरीभूतं स हि ध्याता प्रशस्यते ॥ ३ 354 ) अथ निर्णीततत्त्वार्थाः - अथेत्यानन्तयें | यमिनः कीर्त्यन्ते । कीदृशाः । निर्णीततत्त्वार्थाः ज्ञाततत्त्वाः। पुनः कीदृशाः । धन्याः पुण्यवन्तः । कीदृशाः । संविग्नमानसाः । पुनः कीदृशाः । जन्मसंभूतसुखनि स्पृहाः । जन्मनः संभूतं सुखं तस्मान्निःस्पृहाः । इति सूत्रार्थः ॥ १॥ अथ योगिनां स्वरूपमाह । 355 ) भवभ्रमण निर्विण्णा च पुनः । केचित् योगिनः भूपृष्ठे सन्ति पुण्यचेष्टिताः । पुनः कीदृशाः । भवभ्रमणनिर्विण्णाः श्रान्ताः । पुनः कीदृशाः । भावशुद्धिं समाश्रिताः । इति सूत्रार्थः ॥ २॥ तद्यथा दर्शयति । पुनर्ध्यातृलक्षणमाह । 356 ) विरज्य कामभोगेषु - स हि ध्याता प्रशस्यते । स इति कः । यस्य चित्तं स्थिरीभूतं वर्तते । किं कृत्वा । कामभोगेषु विरज्य विरक्तीभूय । वपुषि स्पृहां विमुच्य त्यक्त्वा । इति सूत्रार्थः ॥३॥ अथ केचित् प्राणत्यागे ऽपि संयमभारं न त्यजन्तीति तानाह । अब इस प्रकरण में उन प्रशंसनीय संयमी योगियोंका कीर्तन किया जाता है— उनके गुणों की प्रशंसा की जाती है- जिन्हें तत्त्वार्थका निश्चय हो चुका है, जिनका मन संवेगसे परिपूर्ण है- धर्म में अनुराग रखता है, तथा जो संसारके विषयजनित सुखकी इच्छासे रहित हो चुके हैं ॥१॥ इस पृथिवीतलपर पवित्र आचरण करनेवाले कुछ ऐसे भी योगी विद्यमान हैं जो संसारके परिभ्रमणसे विरक्त होकर भावशुद्धिका आश्रय ले चुके हैं। अभिप्राय यह है कि जो संसार परिभ्रमण दुःखसे खिन्न होकर राग-द्वेषसे रहित होते हुए अपने अन्तःकरणको अतिशय निर्मल रखते हैं ऐसे भी कुछ योगी यहाँ विद्यमान हैं। उनकी प्रशंसा करनी चाहिए ||२॥ जैसे जिस ध्याताका चित्त इन्द्रियविषयभोगों से विरक्त होकर शरीर के विषय में निर्ममत्व होता हुआ स्थिरताको प्राप्त कर चुका है वह ध्याता अतिशय प्रशंसनीय है || ३ || १. B भ्रमणसंविग्ना । २. PMB X तद्यथा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy