SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १२९ ज्ञानार्णवः [४.५७ 3-48 ) मनुष्यत्वं समासाद्य यतित्वं च जगन्नतम् । हेयमेवाशुभं कर्म विवेच्य नियतं बुधैः ।।५७ 349 ) अहो विभ्रान्तचित्तानां पश्य पुंसां विचेष्टितम् । यत्प्रपञ्चर्यतित्वे ऽपि नीयते जन्म निष्फलम् ॥५८ 350 ) उक्तं च भुक्ताः श्रियः सकलकामदुधास्ततः किं संतर्पिताः प्रणयिनस्तु धनैस्ततः किम् । न्यस्तं पदं शिरसि विद्विषतां ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥५८%१ 348 ) मनुष्यत्वं समासाद्य-बधेरशुभं कर्म हेयमेव । किं कृत्वा । 'स्वहितं आत्महितं विवेच्य विचार्य । च पक्षान्तरे । मनुष्यत्वं समासाद्य यतित्वं च समासाद्य । कीदृशम् । “जगन्नुतमिति सूत्रार्थः ॥५७।। अथ यतित्वे ऽपि जन्म निष्फलमाह । ___349 ) अहो विभ्रान्तचित्तानां-अहो इत्याश्चर्ये । रे जीव, त्वं पश्य पुंसां विचेष्टितम् । कीदृशां पुंसाम् । विभ्रान्तचित्तानाम् । यत्प्रपञ्चैः पाषण्डैर्यतित्वे ऽपि जन्म निष्फलं भवतीत्यर्थः॥५८।। उक्तं च । अथ संसारसकलसुखानामसारतामाह । वसन्ततिलका छन्दः। 350 ) भुक्ताः श्रियः-भो भव्याः, सकलकामदुघाः सर्ववाञ्छितदायकाः श्रियः भुक्ताः, तत् किं जातम् । न किमपि । तु धनैः प्रणयिनः सुजनाः संतपिताः प्रीणिताः। ततः किं जातम् । न किमपीत्यर्थः । विद्विषतां वैरिणां शिरसि यदि पदं न्यस्तं स्थापितं, ततः किं जातम् । कल्पं यावत् स्थितं, ततः किम् । कैः । तनुभृतां शरीरिणां तनुभिरिति सूत्रार्थः ।।५८ १।। वसन्ततिलका। मनुष्य पर्याय और उसके साथ लोकपूज्य मुनिलिंगको पा करके विद्वान् मनुष्योंको विचारपूर्वक नियमसे उस अशुभ (निन्द्य ) कार्यको छोड़ना ही चाहिए ।।१७।। ___ आश्चर्य है कि मनमें विपरीतताको स्थान देनेवाले उन मनुष्यों की प्रवृत्तिको देखो कि जो मुनिलिंगका आश्रय लेकर भी दूसरोंको प्रतारित करनेवाले कार्योंको करके इस मनुष्य जन्मको व्यर्थ करते हैं ८॥ कहा भी है-यदि सब मनोरथोंको पूर्ण करनेवाली सम्पत्तियोंको भोग लिया है तो इससे भला क्या अभीष्ट सिद्ध हुआ ? कुछ भी नहीं। उन सम्पत्तियोंके द्वारा यदि स्नेहीजनोंको सन्तुष्ट किया है-उनकी इच्छाओंको भी पूर्ण किया है तो इससे क्या लाभ हुआ ? कुछ भी नहीं । यदि अभिमानके वश होकर शत्रुओंके शिरपर पाँव रखा है-उन्हें ठुकराया है१. All others except P जगन्नुतं । २. M LS F VCY 'शुभं कार्य। ३. P विविच्य । ४. LS T F V BCxY स्वहितं बुधैः, JR सुहितं । ५. P मुक्ता श्रियः, M भुक्त्वा श्रियः । ६. S T F V BC]x R प्रणयिनः स्वधनैः, Y प्रणयिनः सुधनैः । ७. ] कल्पं भतं । Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy