SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ११६ ज्ञानार्णवः 334 ) न चेतः करुणाक्रान्तं न च विज्ञानवासितम् । विरतं च न भोगेभ्यो यस्य ध्यातुं न स क्षमः ॥ ४३ 335 ) लोकानुरञ्जकैः पापैः कर्मभिगौरवं श्रिताः । अरञ्जितनिजस्वान्ता अक्षार्थ गहने रताः ॥४४ 336) अनुद्धृतमनःशल्या अकृताध्यात्मनिश्चयाः । अभिन्नभाव दुर्लेश्या निषिद्धा ध्यानसाधने ॥ ४५ वञ्चिताः । पुनः कीदृशाः । असंवर्धितसंवेगाः, न वर्धितः संवेग इन्द्रियविषया प्रवृत्तिः इति सूत्रार्थः ॥४२॥ अथ कस्यचित् ध्यानाक्षमत्वमाह । [ ४.४३ 334 ) न चेतः करुणा - यस्य चेतः करुणाक्रान्तं दयायुक्तं न । च पुनः यस्य चेतः विज्ञानवासितं न । च पुनः भोगेभ्यो न विरतं न विरवतं, स ध्यातुं न क्षमः न समर्थः, इति सूत्रार्थः ॥ ४३ ॥ अथैतदेवाह । 335 ) लोकानुरञ्जकैः पापैः - एतादृशाः मनुष्याः अक्षार्थंगहने इन्द्रियार्थंगहने रताः । पुनः कीदृशाः । पापैः कर्मभिर्गौरवमाश्रिताः । कीदृशैः कर्मभिः । लोकानुरञ्जकैरिति । पुनः कीदृशाः । अरञ्जितनिजस्वान्ताः अरञ्जितस्वचित्ताः । इति सूत्रार्थः ॥ ४४ ॥ ॥ अथ ध्यानसाधनं केषांचिच्चाह । 336 ) अनुद्धृतमनःशल्याः - एतादृशाः मनुष्याः ध्यानसाधने निषिद्धाः । कीदृशाः । अनुद्धृत्यमनःशल्याः अनुत्पाटितमनः शल्याः । पुनः कीदृशाः । अकृताध्यात्मनिश्चयाः । अभिन्नभावदुलैश्याः पृथग्भाव दुर्लेश्याः । इति सूत्रार्थः || ४५|| अथ पुनस्तेषां स्वरूपमाह । Jain Education International प्रतिकूल हैं, तथा जिनका संवेग - धर्मानुराग - वृद्धिको प्राप्त नहीं हुआ है वे उत्कृष्ट पदकोमोक्षको - नहीं जानते हैं ||२|| जिसका अन्तःकरण दयासे व्याप्त, विज्ञानसे संस्कृत और भोगोंकी ओरसे विरक्त नहीं हुआ है वह ध्यानको करनेके लिए समर्थ नहीं है ||४३|| जो लोगोंको अनुरंजित करनेवाली पापक्रियाओंसे -मन्त्र-तन्त्रादिके प्रयोगसे -अपनेको महान् समझते हैं, जिनका अन्तःकरण निज में – अध्यात्म में -अनुरक्त नहीं हुआ है, जो इन्द्रियोंके विषयरूप वनमें विचरण करते हैं, जिन्होंने मनके भीतरसे शल्यको - माया व्यवहार, मिथ्यात्व एवं भोगाकांक्षाको—दूर नहीं किया है, जिन्होंने आत्मा के स्वरूपका निश्चय नहीं किया है तथा जिन्होंने दुष्ट भावलेश्याको - अशुभलेश्याको - नष्ट नहीं किया है; वे ध्यानकी सिद्धि में निषिद्ध हैं - वे ध्यानके अधिकारी नहीं हैं ||४४-४५॥ १. X after this Vere युग्मम् । २. BJ ध्यानगोचरे । ३. X afler this Vere युग्मम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy