SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १०७ -२६] ४. ध्यानगुणदोषाः 309 ) कैश्चिच्च कीर्तिता मुक्तिदर्शनादेव केवलम् । वादिनां खलु सर्वेषामपाकृत्य नयान्तरम् ॥२३ 310 ) अथान्यैर्वृत्तमेवैकं मुक्त्यङ्ग परिकीर्तितम् । अपास्य दर्शनशाने तत्कार्यविफलश्रमे ॥२४ 311 ) 'विज्ञानादित्रिवर्गे ऽस्मिन् द्वे द्वे इष्टे तथा परैः । स्वसिद्धान्तावलेपेन जन्मसंततिशातने ॥२५ 312 ) एकैकं च त्रिभिर्नेष्टं द्वे द्वे नेष्टे तथापरैः। त्रयं न रुचये ऽन्यस्य सप्तैते दुर्दृशः स्मृताः ॥२६ ज्ञानादेव इष्टसिद्धिः स्यात् । ततो ज्ञानादन्यः शास्त्रविस्तरः इति सूत्रार्थः ॥२२॥ पुनः केषां मुक्तिमाह। 309 ) कैश्चिच्च कीर्तिता-केवलं दर्शनादेव कैश्चित् मुक्ति: कीर्तिता। च पादपूरणे । खलु निश्चयेन । सर्वेषां वादिनां नयान्तरम् । अपाकृत्य निराकृत्य इति सूत्रार्थः ॥२३॥ अथान्येषां चारित्रप्रधानमाह। 310 ) अथान्यैर्वृत्तम्-अथेति पक्षान्तरम् । अन्यैरेकं वृत्तमेव चारित्रम् एव मुक्त्यङ्गं परिकीर्तितम् । किं कृत्वा । दर्शनज्ञाने अपास्य दूरोकृत्य । कोदृशे दर्शनज्ञाने । तत्कार्यविफलश्रमे तयोः विफलश्रमः ययोः ते तथा ।।२४।। अथैषां स्वरूपमाह। 311 ) विज्ञानादित्रिवर्गे-तथा परैः अन्यवादिभिः द्वे द्वे ज्ञानदर्शनेन इष्टेन अभिलषते । क्व सति । अस्मिन् विज्ञानादित्रिवर्गे ज्ञानदर्शनचारित्रे । केन । स्वसिद्धान्तावलेपेन निजसिद्धान्ताहंकारेण । कीदृशे द्वे । जन्मसंततिशातने स्फुटने इति सूत्रार्थः ॥२५॥ अथ वादिनां नानात्वमाह । 312 ) एकैकं च त्रिभिर्नेष्टं-त्रिभिः एकैकं नेष्टं न प्रधानम् । च पुनः । द्वे द्वे नेष्टे । तथा परैः किन्हीं वादियोंने अन्य सब वादियोंके मतान्तरका निराकरण करके मुक्तिका कारण केवल दर्शन ( सम्यग्दर्शन ) को ही बतलाया है ॥२३॥ अन्य वादियोंने उस मुक्तिरूप कार्य में व्यर्थके परिश्रमस्वरूप सम्यग्दर्शन और ज्ञानका निराकरण करके केवल एक चारित्रको ही मुक्तिका कारण बतलाया है ॥२४॥ __ अन्य वादियोंको अपने मतके अभिमानमें चूर होनेसे जन्म परम्पराके विनाशस्वरूप उस मुक्तिमें उक्त विज्ञानादि तीनमेंसे दो दो-सम्यग्दर्शन-सम्यग्ज्ञान, सम्यग्दर्शन-चारित्र और सम्यग्ज्ञान-चारित्र-कारण इष्ट हैं ॥२५॥ तीन मिथ्यादृष्टियोंको उक्त सम्यग्दर्शनादि तीनमेंसे एक एक इष्ट नहीं है, अन्य तीन मिथ्यादृष्टियोंको उनमेंसे दो दो इष्ट नहीं है, तथा दूसरे एक मिथ्यादृष्टिको वे तीनों ही नहीं रुचते हैं। इस प्रकार ये सात मिथ्यादृष्टि माने गये हैं। विशेषार्थ-मुक्तिकी प्राप्ति सम्य १. Y Reads thus : विज्ञानादि । त्रयं न रुचये ॥२८॥ स्वसिद्धान्ता"। एकैकं च विभि"॥२९॥ २. S T F V CXR नष्टं द्वे द्वे नष्टे । ३. N S T F VCX R रुच्यते ऽन्यस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy