SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ [ ध्यानगुणदोषाः] 284 ) अथ चतुर्विधम् । तद्यथा यच्चतुर्धा मतं तज्जैः क्षीणमोहैर्मुनीश्वरैः । पूर्वप्रकीर्णकाङ्गेषु ध्यानलक्ष्म सविस्तरम् ॥१ 285 ) शतांशमपि तस्यायें न कश्चिद्वक्तुमीश्वरः । तदेतत्सुप्रसिद्धार्थं दिङ्मात्रमिह वर्ण्यते ॥२ 284 ) यच्चतुर्धा मतं-मुनीश्वरैर्यद्धयानं चतुर्धा मतं कथितम् । कीदृशैः मुनीश्वरैः । तज्ज्ञैः ध्यानज्ञैः। पुनः कोदशैः। क्षीणमोहैः । क्व मतम् । पूर्वप्रकीर्णकाङ्गेषु ध्यानलक्ष्म [ध्यान] लक्षणं सविस्तरम् इति सूत्रार्थः ।।१।। अथ तस्य ध्यानस्य अज्ञानतामाह । 285 ) शतांशमपि तस्य ध्यानस्य शतांशमपि वक्तुम् अद्य कश्चित् नेश्वरः न समर्थः । तत्ततः इह शास्त्रे दिङ्मात्रं वर्ण्यते । किमर्थम् । सुप्रसिद्धयर्थमिति* सूत्रार्थः ॥२॥ अथ ध्यानस्य सविकल्पकतामाह। अथवा वह चार प्रकारका है जो इस प्रकार है-ध्यानके रहस्यको जाननेवाले वीतराग योगीन्द्रोंको जो चार प्रकारका ध्यान अभीष्ट है उसका स्वरूप चौदह पूर्वो, प्रकीर्णक ग्रन्थों (सामायिक व दशवैकालिक आदि ) और आचारादि अंगोंमें विस्तारके साथ प्ररूपित है॥१॥ ___उक्त पूर्वादिकोंमें जो विस्तारसे उसका कथन किया गया है उसके सौवें भागका भी वर्णन करनेके लिए आज कोई समर्थ नहीं है। अतिशय प्रसिद्ध प्रयोजन (मोक्ष) को सिद्ध करनेवाले उसी इस ध्यानका यहाँ अत्यन्त संक्षेपमें वर्णन किया जाता है ॥२॥ १. P M L अथ चतुर्विधम् । २. P M L X तद्यथा। ३. B J तच्चतुर्धा । ४. M N तस्यार्थं । ५. BJ तदेव । ६. All others except P सुप्रसिद्धयर्थं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy