SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ९६ ज्ञानार्णव: 283 ) [ 'अविद्याविक्रान्तैश्चपलचरितैर्दर्नयशतैगल्लुप्तालोकं कृतमतिधनध्वान्तनिचितम् । त्वयोच्छेद्याशेषं परमततमोत्रात मतुलं प्रणीतं भव्यानां शिवपदमयानन्दनिलयम् || ३५ १] इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्य श्री शुभचन्द्रविरचिते संक्षेपध्यानलक्षणम् ॥३॥ 283 ) अविद्याविकान्तैः - दुर्नयशतैः जगत् लुप्तालोकं नष्टज्ञानं कृतम् । कीदृशैः । अविद्याविक्रान्तैः अज्ञानव्याप्तैः । पुनः कीदृशैः । चपलचरितैः चञ्चलचरित्रैः । पुनः कीदृशैः । अतिघनध्वान्तनिचितैः निविडान्धकारयुक्तैः । रे जीव, त्वया अशेषं परमततमोव्रातम् अतुलम् अच्छिद्य छेदयित्वा । अथ* आनन्तर्ये । भव्यानां शिवपदं प्रणेयम् * । कीदृशं शिवपदम् । आनन्दनिलयम् इति सूत्रार्थः || ३५१ | इति श्रीशुभचन्द्राचार्यविरचिते ज्ञानार्णवयोगप्रदोपाधिकारे साहपासा तत्पुत्र साहटोडर तत्पुत्र पदकमलदिवाकर साहरिषिदासश्रवणार्थं पण्डितनयविलासकुतायां पण्डित जिनदासोद्यमनवृत्तिः ध्यानलक्षणाधिकारः समाप्तः । [ ३.३५१ - साहश्रीपानामा प्रगटविभवो ऽभूच्च विख्यातकीर्तिः । तत्पुत्रो ऽध्यात्मवेत्ता परमचरित - टोडरः शुद्धबुद्धिः । सद्दानोदारचित्तः सुकृत कमलो ध्यानसंधानचेताः । कारुण्यश्रीविलासो जयति सुतरां भूतले ऋषिदासः ॥ १ ॥ इति आशीर्वादः । अथ चतुर्विधं [ ध्यानम् ] । तद्यथा । जो अज्ञानतासे आक्रान्त होकर चंचल चरित्रवाले - मनमाना आचरण करनेवालेऔर सैकड़ों अनीतियोंसे सहित हैं ऐसे मिथ्यादृष्टियोंने लोकको प्रकाशसे - यथार्थ ज्ञानसेरहित करके अतिशय घने अन्धकारसे - विपरीत ज्ञानसे - व्याप्त कर दिया है । तुझे उस समस्त असाधारण अन्य मतरूप अन्धकारके समूहको नष्ट करके भव्योंके लिए आनन्द के स्थान स्वरूप मोक्षपद से अनुराग करना चाहिए ||३५* १ || इस प्रकार आचार्य श्रीशुभचन्द्र विरचित ज्ञानार्णव में योगप्रदीपाधिकार में संक्षेप ध्यान लक्षणरूप तीसरा प्रकरण समाप्त हुआ ||३|| Jain Education International १. P omits; In Y २८२ and २८३ are interchanged । २. MNSTV BCJY प्रणेयं । ३. MN पदमिहानन्द, TB J पदमथानन्द, Y पदमहानन्द | ४.F संक्षेपतां ध्यानलक्षणं तृतीयः सर्गः, B° जिन दासोद्यमनवृत्तिर्ध्यानलक्षणाधिकारः समाप्तः । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy