SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ III [ ध्यानलक्षणम् ] 247 ) अस्मिन्ननादिसंसारे दुरन्ते सारवर्जिते । नरत्वमेव दुःप्रापं गुणोपेतं शरीरिभिः ॥ १ 248 ) काकतालीयकन्यायेनोपलब्धं यदि त्वया । तत्तर्हि सफलं कार्यं कृत्वात्मन्यात्मनिश्चयम् ॥२ 249 ) नृजन्मनः फलं कैश्चित् पुरुषार्थः प्रकीर्तितः । धर्मादिकप्रभेदैश्च स पुनः स्याच्चतुर्विधः || ३ 247 ) अस्मिन् अनादिसंसारे - अस्मिन् अनादिसंसारे दुरन्ते सारवर्जिते नरत्वमेव दुष्प्रापम् । केषाम् । शरीरिणाम् * । कथंभूतम् । गुणोपेतं सुकुलजन्मादिगुणसहितम् । कीदृशे संसारे । सारवर्जिते । पुनः कीदृशे । दुरन्ते इति सूत्रार्थः ||१|| अथ तस्यैव सफलमाह | 248 ) काकतालीयकन्यायेन -रे जीव, यदि त्वया काकतालीयकन्यायेन अतर्कितमेव उपलब्धं प्राप्तं नरत्वं तहि तन्नरत्वं सफलं कार्यम् । आत्मनि आत्मनिश्चयं कृत्वा इति सूत्रार्थः ॥२॥ अथ नृजन्मनः फलमाह । 249 ) नृजन्मनः फलं - कैश्चित् पण्डितैः सृजन्मनः फलं पुरुषार्थः प्रकीर्तितः । पुनः स पुरुषार्थ : चतुर्विधः स्यात् । धर्मादिकप्रभेदेन * धर्मार्थकाममोक्षभेदेन इति श्लोकार्थः ॥ ३॥ अथ पुरुषार्थस्य चतुर्विधत्वमाह । दुःखसे नष्ट होनेवाले इस निष्कृष्ट अनादि संसार में प्राणियोंको संयम एवं तप आदि अनेक गुणों को प्राप्त करानेवाली मनुष्य पर्याय ही दुर्लभ है || १ || हे भव्य ! यदि वह काकतालीय न्यायसे तुझे प्राप्त हो गयी है, तो तू आत्मामें आत्मा का निश्चय करके - शरीरादि बाह्य पदार्थोंसे उसकी भिन्नताका निश्चय करके - उसे सफल कर ले ||२|| किन्हीं महर्षियोंने उस मनुष्य पर्यायका फल पुरुषार्थ बतलाया है । वह पुरुषार्थ धर्मादिके भेदसे चार प्रकारका है ||३|| Jain Education International १. All others except PMN दुःप्राप्यं । २. B शरीरिणां । ३. All others except P प्रभेदेन । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy