SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ३८ ज्ञानार्णवः 98 ) समापतति दुर्वारे यमकण्ठीरवक्रमे । त्रायं न हि प्राणी सोद्योगैस्त्रिदशैरपि ॥४६ 99 ) सुरासुरन राहीन्द्रनायकैरपि दुर्धरा । जीवलोकं क्षणार्धेन बध्नाति यमवागुरा ||५० 100 ) जगत्त्रयजयी वीर एक एवान्तकः स्फुटम् । ને इच्छामात्रेण यस्यैते पतन्ति त्रिदशेश्वराः || ५१ 101 ) शोचन्तिं स्वजनं मूर्खाः स्वकर्मफलभोगिनम् । नात्मानं बुद्धिविध्वंसाद्यमदंष्ट्रान्तर स्थितम् ॥५२ 98 ) समापतति - हि निश्चितम् । प्राणी त्रिदशैरपि यन्न * त्रायते । कथंभूतैस्त्रिदशैः । सोद्योगैः सोद्यमैः । कदा । यमकण्ठीरवक्रमे यमसिंहपदे यदा पतति । कथंभूते यमकण्ठीरवक्रमे । दुर्वारे दुःशक्ये, इति सूत्रार्थः || ४९ || अथ जीवलोकस्य मृत्युवशतामाह । [ २.४९ - 99 ) सुरासुरनरा - यमवागुरा यमबन्धनं जीवलोकं क्षणार्धेन बध्नाति । कथंभूताः । सुरासुरनराहीन्द्रनायकैः देवासुरमनुष्यनागेन्द्रनायकैरपि दुर्धराः दुःसहाः इति सूत्रार्थः ॥ ५० ॥ अथ कृतान्तस्याधिपत्यमाह । 100 ) जगत्त्रयजयी - एक एवान्तको वीरो वर्तते । कथंभूतो ऽन्तकः । जगत्त्रयजयी । स कः । क्षणे* मरणसमये यस्य इच्छामात्रेण त्रिदशेश्वराः पतन्ति मरणं प्राप्नुवन्तीत्यर्थः ॥५१॥ अथात्मानं विहायान्यजनं शोचन्ति मूर्खास्तदेवाह । 101 ) शोचन्ति स्वजनं मूर्खाः स्वजनं शोचन्ति । कथंभूतं स्वजनम् । कर्मफलभोगिनं निजशुभाशुभकर्मफलभोक्तारम् । ते आत्मानं न शोचन्ति । कस्मात् । बुद्धिविध्वंसात् विशिष्टज्ञान नहीं है जिसके गले में यमकी फाँस न फैलनेवाली हो - सब ही प्राणी मृत्युके ग्रास बननेवाले हैं, स्थिर रहनेवाला यहाँ कोई भी नहीं है ॥४८॥ दुर्निवार मृत्युरूप सिंह के पैरके पड़नेपर इस प्राणीको अन्यकी तो बात क्या, किन्तु अतिशय प्रयत्नशील देव भी नहीं बचा सकते हैं ॥ ४९ ॥ जिस यमराजकी वागुराको - मृगोंको फँसानेवाले व्याधके जालको — इन्द्र, असुरेन्द्र, चक्रवर्ती और धरणेन्द्र ( या शेषनाग ) भी नहीं रोक सकते हैं वह प्राणिसमूहको आधे ही क्षण में बाँध लेती है ॥५०॥ जिसकी इच्छामात्रसे ये कल्पवासी इन्द्र भी च्युत हो जाते हैं-मरणको प्राप्त होते हैं - वह तीनों लोकोंको जीतनेवाला यमराज ही एक अद्वितीय सुभट है, यह स्पष्ट है— जग जाहिर है ॥ ५१ ॥ जिनकी बुद्धि भ्रष्ट हो गयी है वे मूर्ख अपने कर्मके फलको भोगनेवाले - अपने आयु Jain Education International १. SR त्रायते तु न । २. STVBC J X R एवान्तकः क्षणे । ३. STVCR शोच्यन्ते स्वजनं । ४. All others except PM BX Y विध्वंसा यम । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy