SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ -२९ ] १. पीठिका 26 ) असच्छास्त्रप्रणेतारः प्रज्ञालवमदोद्धताः । सन्ति केचिच्च भूपृष्ठे कवयः स्वान्यवञ्चकाः ॥२६ 27 ) स्वतत्त्वविमुखैमूढैः कीर्तिमात्रानुरजितैः।। कुशास्त्रच्छद्मना लोको वराको व्याकुलीकृतः ॥२७ 28 ) अधीतैर्वा श्रुतैतिः कुशास्त्रैः किं प्रयोजनम् । यैर्मनः क्षिप्यते क्षिप्रं दुरन्ते मोहसागरे ॥२८ 29 ) क्षणं कर्णामृतं सूते कार्यशून्यं सतामपि । कुशास्त्रं तनुते पश्चादविद्यागरविक्रियम् ॥२६ 26 ) असच्छास्त्रप्रणेतारः-च पुनः । केचित् कवयः भूपृष्ठे भूमण्डले स्वान्यवञ्चकाः स्वस्य अन्यस्य च वञ्चकाः सन्ति । कथंभूताः कवयः । असच्छास्त्रप्रणेतारः असम्यक्शास्त्रकथकाः। पुनः कथंभूताः । प्रज्ञालवमदोद्धताः, बुद्धिलवाभिमानिन इत्यर्थः ॥२६।। अथासच्छास्त्रप्ररूपकैर्लोको वञ्च्यते तदेव दर्शयति । 27 ) स्वतत्त्वविमुखैः-मूढैमूखैर्लोको वराको व्याकुलीकृतः । केन । कुशास्त्रस्य छद्मना कुत्सितग्रन्थकपटेन। कथंभूतैर्मः । स्वतत्त्वविमुखैरात्मतत्त्वपराङमखैः। पूनः कथंभौः। कोतिमात्रानुरजितरित्यर्थः ॥२७॥ अथ कुशास्त्रपठनात् संसारे परिभ्रमति तदेव दर्शयति । 28) अधीतैर्वा श्रुतैः-कुशास्त्रैः कुत्सितशास्त्रैरधीतैः पठितैर्वा । अथवा श्रुतैः श्रवणं गतः ज्ञातैरवगतैरेवंभूतैः शास्त्रैः किं प्रयोजनम् । यैः कुशास्त्रैः क्षिप्रं शीघ्रं मनः क्षिप्यतेऽस्मिन् मोहसागरे मोहनीयसमुद्रे । कथंभूते । दुरन्ते दुःखप्रापके । इति तात्पर्यार्थः ॥२८॥ अथ कुशास्त्रंक्षणेकं सुखदायि सत्पुरुषाणां कर्णयोरमृतमिव तदेवाह । ___ 29 ) क्षणं कर्णामृतं-कार्यशून्यं कार्यरहितं कुशास्त्रं सतां सत्पुरुषाणां क्षणं क्षणमात्रं कर्णयोरमृतं सूते जनयति । तदेव कुशास्त्रं पश्चादविद्या अज्ञानं, तदेव मूर्च्छकत्वात् गरं विषं, तस्य इस पृथिवीतलपर ऐसे कितने ही कवि हैं जो थोड़े-से ज्ञानको पाकर अभिमानमें चूर होते हुए मिथ्या शास्त्रोंकी रचना करते हैं। ऐसा करके वे दूसरोंको ही धोखा नहीं देते, बल्कि अपने आपको भी धोखा देते हैं इस प्रकारसे वे स्वयं भी संसारमें परिभ्रमण करते हुए दुःख सहते हैं तथा दूसरोंके भी उस संसारपरिभ्रमणके कारण होते हैं ॥२६॥ जो कवि आत्मतत्त्वसे विमुख होकर केवल कीर्तिमें अनुराग रखनेसे मिथ्या शास्त्रोंकी रचना करते हैं और उनके छलसे बेचारे भोले-भाले प्राणियोंको व्याकुल करते हैं उन्हें मूर्ख समझना चाहिए ॥२७॥ जिन शास्त्रों के पढ़ने अथवा जाननेसे मन शीघ्र ही दुर्विनाश मोहरूप समुद्र में फेंका जाता है उन कुशास्त्रोंसे भला क्या प्रयोजन सिद्ध होनेवाला है ? अभिप्राय यह है कि जिन शास्त्रोंके पढ़ने-सुननेसे मनमें मोह उत्पन्न होता है उन्हें कुशास्त्र समझना चाहिए । उनसे जीवका कुछ भी आत्महित होनेवाला नहीं है ॥२८॥ मिथ्या शास्त्र प्रथमतः आत्मप्रयोजनसे रहित सत्पुरुषोंके भी कानोंमें क्षणभरके लिए अमृतको उत्पन्न करता है, परन्तु वही पीछे अज्ञानतारूप विपके विकारको उत्पन्न करता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy