SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७८ ४. कारयति पनति (सि) साहि सत-सहसेहि पकतियो च रंजयति ( । ) दुतिये च वसे अचितयिता सातकंनि पछिम दिसं हय- गज-नर- रघ - बहुलं दंडं पठापयति (1) कन्हणा - गताय च सेनाय वितासिति असिकनरं ( 11 ) ततिये पुन वसे ५. गंधव - वेद-बुधो दप- नत-गीत-वादित - संदसनाहि उसव- समाज - कारापनाहि च कीडापयति नगरिं (।। ) तथा चवथे वसे विजाधराधिवासं अहतपुवं कलिंग व राज (निवेसित) वितध (कु) च निखित छत ६. भिंगारे (हि) त रतन सपतेये सव रठिक भोजके पादे वंदापयति ( 1 ) पंचमे च दानी वसे नंद-राज-ति-वस-सत - ओ (घा) टितं तनसुलिय- - वाटा पणाडिं नगरं पवेस (य) तिंसो (II) ( अ ) भिसितो च (छटे वसे ) राजसेयं संदंसयंतो सवकर-वण ******... ७. अनुगह अनेकानि सत सहसानि विसजति पोर जानपदं ( 11 ) सतमं च वसं (पसा) सतो वजिरधर समतुक पद (कु) म (1) अठमे च वसे महता सेन (T) गोरधगिरिं ८. घातापयिता राजगह उपपीडपयति ( । ) एतिन (T) च कंमपदान स (T) नादेन सेन वाहने विपमुचितुं मधुरं अपयातो यवनरां (ज) (डिमित ) पलव यछति ९. कपरूखे हय गज रथ सह यति सव-घरावास ब्रह्मणानं ज (य) परिहारं ददाति ( । ) अरहत *********** ........... १०. महाविजय पासादं कारयति अठतिसाय सत सहसेहि ( 11 ) दसमे च वसे दंड संधी सा (ममयो) ( ) भरधवस पठा ( ) नं मह (1) जयनं ( ) कारापयति (II ) (एकादसमे च वसे ) प (T) यातानं च म (नि) रतनानि उपलभते ( ) ******...... . सवगहणं च कारयितुं .......... ११. पुवं राज- निवेसितं पीथुंडं गदभ-नंगलेन कासयति ( 1 ) जन (प) दभावनं च तेरस वस सत कतं भि ( ) दति त्रमिर दह ( ) संघात (1) वारसमे च वसे (सह) सेहि वितासयति उतरापध राजानो Jain Education International ( नवमे च वसे) १२. म ( 1 ) गंधानं च विपुलं भयं जनेतो हथसं गंगाय पाययति ( । ) म (ग) ध ( ) च राजानं वहसतिमितं पादे वंदापयति ( । ) नंदराज नीतं च का (लि) ग जिनं अंग-मगध वसुं च नयति ( । )..... संनिवस १३. (क) तु () जठर (लिखिल - (गोपु) राणि सिहराणि निवेशयति सत विसिकनं (प) रिहारेहि ( । ) अभुतमछरियं च हथी - निवा ( स ) परिहर For Private & Personal Use Only www.jainelibrary.org
SR No.001688
Book TitleSagar Jain Vidya Bharti Part 5
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2002
Total Pages198
LanguageHindi
ClassificationBook_Devnagari & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy