SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ : : : MAA८६ मन... : विषयः पृ. सं. विषयः चतुर्विधानामपि मेदांतरकथनं ... ... ... ३७२ | परिग्रहपापस्य लक्षणं मूर्छारूपं कृतं तत्र कैश्चित् जंबूद्वीपादिसायद्वीपपरिमिते मनुष्यलोके एव सूर्या- वस्त्रादीनामपरिग्रहत्वं स्वीकृत्य तद्धारणे दोषाभावः दिज्योतिष्कदेवानां मेहं प्रदक्षिणीकृत्य भ्रमणं स्वीकृतस्तदाशंक्य युक्तिपूर्वकं खंडनं कृतं ... ... ४६४ नान्यत्रेति वर्णनं, भूभ्रमणखंडनं च ... ... ३७६ प्रतिनो निःशल्यवस्थापनं, गृहस्थसाधुमेदेन तद्रेसूर्यादिकृतो व्यवहारकालविभाग इति कथनं ... ३८० दकथनं दकथन ... ... ... ... ... ४६५ वैमानिकदेवनिवासानां सौधर्मादिस्वर्गाणां नामनिदर्शनं ३८१| गृहस्थस्य द्वादशव्रतानां, मरणांतकाले समाधिवत्तस्य च देवानां परस्पर हीनाधिकलस्य कारणनिरूपणम् ... ३८२ निरूपणं ... ... ... ... ... ४६७ लेश्याभेदकथनं सम्यग्दर्शनस्य व्रतानां च चतुर्दशानामतीचार (दोष) ... ... ... ... ३८४ निरूपणं देवर्षीणां लोकांतिकदेवानां वर्णनं ... ... ... ... ... ... ४६८ दानस्य तीर्थकरभावनांतर्गतस्य व्याख्यानं ... ... ४७२ तिर्यग्योनिप्रतीतिविधानं देवानामायुर्वर्णनं च ... अष्टमोऽध्यायः॥८॥ पञ्चमोऽध्यायः॥५॥ बंधतत्त्वनिरूपणं तत्रापि बंधहेतुलक्षणामिधानम् ... ४७४ अजीवतत्त्वस्य भेदनिरूपणं ... ... ... ३९२ बंधमेदनिरूपणं ... ... ... परामिमतपदार्थानामेतेष्वेवांतीवः ज्ञानावरणादिकर्मप्रकृतीनां भेदकथनं धर्मादिद्रव्याणां निष्क्रियत्वनिरूपणं ... ३९७ कर्मणां स्थितिबंधवर्णनं जीवपुदलयोः सक्रियत्वं साधितं ... ... ३९८ अनुभागबंधनिरूपणं द्रव्याणां प्रदेशप्रमाणनिरूपणं .... ... ... ४०७ प्रदेशबंधकथनं ... .. जीवे संकोचविस्तारशक्तिनिरूपणं तत एव च शरीरप्र. पुण्यपापकर्मणां नामनिर्देशः माणमेवात्मा इति वर्णनं ... ... ... ४०८ नवमोऽध्यायः॥९॥ जीवस्य सर्वगतवखंडनं ... ... ... ४०९ | संवरतत्त्वस्य लक्षणम् ... ... ... ... जीवपुदलगतिस्थित्युपकारित्वेन धर्माधर्मयोर्द्रव्यवसिद्धिः | कर्मसंवरस्य कारणनिरुपणं ... ... ... ४८७ दर्शिता, तौ चामौ न पुण्यपापरूपौ इति च वर्णनं, संवरकारणांतर्गतक्षमादिदशधर्मव्याख्यानं संयमधर्मरआकाशस्य उपकारनिरूपणं च क्षणार्थः शुद्ध्यष्टकोपदेशश्च ... ... ... ४८८ पुद्दलजीवकालद्रव्याणामुपकारकथनं द्वादशभावनाद्वाविंशतिपरीषहवर्णनं ... ... ४९० सविस्तरं कालद्रव्यसिद्धिः ... मोहकर्मणो नाशे केवलाद्वेदनीयाद्व्यक्तिरूपक्षुधादिपरीपुदलद्रव्यस्य लक्षणनिरूपणं .. षहस्य केवलिजिने युक्तिपूर्वकमसंभवदर्शनं ... ४९२ शब्दादीनां पुद्गलद्रव्यस्य पर्यायवकथनं युगपत्परीषहाणां संभवकथनं ... ... ... ४९३ शब्दस्य पराभिमताकाशगुणवखंडनं सम्यक्चारित्रस्य मोक्षमार्गातर्भूतस्य वर्णनं, तत्रापि पुद्गलद्रव्यस्य मेदद्वयनिरूपणं तद्भेदनिरूपणं कर्मनिर्जराकारणस्य तपसो वर्णनं च ४९४ द्रव्यस्य लक्षणकथनं ... ... तपसो भेदनिरूपणं तत्र स्वाध्यायध्यानयोर्मुख्यत्वेन गुणपर्याययोर्लक्षणं ... ... ... निर्देशः ... ... ... ... ... ४९५ षष्ठोऽध्यायः॥६॥ ध्यानस्य लक्षणस्वामिनिरूपणं परामिमतध्यानलक्षणे आस्रवतत्त्वस्य लक्षणं ... ... ... ... __ दूषणं प्रतिपाद्य खाभिमतसमर्थनं च ... ... ४९७ आस्रवस्य भेदनिरूपणं ... ... ... ध्यानभेदानां निरूपणं ... ... ... ... ५०१ जीवाजीवाश्रयत्वेनास्रवभेदस्य कथनं खामिभेदानिर्जराभेदकथनं ... ... ... ५०६ ज्ञानावरणाद्यष्टकर्मणामात्रवस्य स्थित्यनुभागत्वेन तपखिनां भेदनिरूपणं तत्रापि नैग्रंथ्यसाम्यनिरूपणं ५०७ प्रधानकारणनिरूपणं ... ... ... ... ४४९ दशमोऽध्यायः॥१०॥ तीर्थकरपुण्यस्य सर्वातिशायिन आस्रवस्य कारणानां | मोक्षतत्त्वकारणस्योत्पत्तिकारणवर्णनं, मोक्षहेतुलक्षणषोडशभावनानां निरूपणं ... ... ... ४५५ योनिरूपणं, मुक्तावस्थायामात्मनि ज्ञानादिगुणानां सप्तमोऽध्यायः॥७॥ सद्भावनिरूपणं च ... ... ... ... ५०८ शुभास्रवकारणानां अहिंसादिपंचव्रतानां कथनं | कर्मभिर्मुक्तस्य स्वभावादूर्ध्वगमनं युक्तिदृष्टांतपूर्वकं ५१० व्रतस्थैर्यार्थ भावनानां व्याख्यानम् ... ... ... ४५९ | लोकात् परतो गत्यभावस्य कारणप्रदर्शनं, व्यवहारनयेन सकलव्रतस्थैर्यार्थ सामान्यभावनावर्णनं ... ... ४६० मुक्तजीवे भेदनिरूपणं च ... ... ... ... ५११ हिंसादिपंचपापानां लक्षणं ... ... ... ४६१ अंत्यभंगलं ग्रंथसमाप्तिश्च ... ... ... ... ५१२ ० ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001683
Book TitleTattvarthashloakvarttikam
Original Sutra AuthorVidyanandi
AuthorManoharlal
PublisherRamchandra Natharangji Mumbai
Publication Year1918
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy