________________
६६.
६७.
६८.
जैन-दर्शन के नव तत्त्व उमास्वाति - तत्त्वार्थसूत्र, अ० ३, सू० १, रत्नशर्कराबालुकापंकधूमतमोमहातमः प्रभाभूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः पृथुतराः । १ । उमास्वाति - तत्त्वार्थसूत्र, अ० ३, सू० ३,४,५ नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः । ३ । परस्परोदीरितदुःखाः । ४ । संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः । ५ । डॉ० मोहनलाल मेहता - जैन धर्म-दर्शन, पृ० २४०-२४१ (क) उत्तराध्ययन - अ० ३६, गा० ६६-१८७ (ख) उत्तराध्ययन - अ० ३६, गा० १८८ चम्मे उ लोमपक्खी य तइया समुग्गपक्खिया। विययपदखी य बोद्धव्वा पक्खिणी य चउविव्वहा।। उमास्वाति - तत्त्वार्थसूत्र, अ० २, सू० ३५, ४७,५२; अ०४, सू० १-१०, १७-१८ पूज्यपादाचार्य - सर्वार्थसिद्धि, अ०४, सू० १०, पृ० १३८ । भवनवासिनोऽसुरनागविद्युत्सुवर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ।।१० ।। पूज्यपादाचार्य - सर्वार्थसिद्धि, अ०१, सू०११, पृ० १३६ व्यन्तराः किन्नरकिंपुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ।। ११ ।। उमास्वाति - तत्त्वार्थसूत्र, अ०४, सू० १७,१८,२१ वैमानिकाः ।। १७ ।। कल्पोत्पन्नाः कल्पातीताश्च ।। १८ ।। स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ।। २१ ।। उमास्वाति - तत्त्वार्थसूत्र, अ०४, सू० ४,५, इन्द्रसामानिकत्रायस्त्रिंशपरिपद्यात्मरक्षलोकपानीकप्रकीर्णकाभियोग्यकिल्विषिकाश्चैकशाः ।। ४ ।। त्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिष्काः ।। ५ ।।। पूज्यपादाचार्य - सर्वार्थसिद्धि, अ०४, सू० २४,२५, पृ० १४५,१४६ माधवाचार्य - सर्वदर्शनसंग्रह, पृ० १५० तत्र संज्ञिनः समनस्काः। शिक्षाक्रियालापग्रहणरूपा संज्ञा। तद्विधुरास्त्वमनस्काः । ते चामनस्का द्विविधाः, त्रसस्थावरभेदात्। तत्र
६६.
७१.
७२.
७३. ७४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org