SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ३९७ जैन-दर्शन के नव तत्त्व क) एतस्मिन् रतो नित्यं, सन्तुष्टो भव नित्यमेतरिमन्। एतेन भव तृप्तो, भविष्यति तवोत्तमं सौख्यम् ।। २५६ ।। ११४. माधवाचार्य - सर्वदर्शनसंग्रह - पृ. १३७ यथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा । योऽवबोधस्तमत्राहु स्तमत्राहुः सम्यग्ज्ञानं मनीषिणः ।। ११५. सर्व सेवा संघ प्रकाशन, राजघाट, वाराणसी - जैनधर्मसार पृ. ३७ संसयविमोहविभमविवज्जियं अप्पपरसरुवस्स। गहणं सम्मंणाणं, सायारमणेयमेयं तु ।। ७६ ।। ११६. उ. नि. भित्राः प्रत्येकमात्मानो, विभित्रः पुद्गलाः अपि। शून्यः संसर्ग इत्येवं, यः पश्यति स पश्यति ।।०।। ११७. सर्व सेवा संघ प्रकाशन, राजघाट, वाराणसी, जैन धर्म-सार-पृ. ३७ जो पस्सदि अप्पाणं, अबद्धपुढें अणण्णमविसेसं। अपदेससुत्तमझं, पस्सदि जिणसासणं सव्वं ।।८।। ११८. उ. नि. पृ. ३८ जो एगं जाणइ, सो सव्वं जाणइ। जो सव्वं जाणइ, सो एगं जाणइ।। ११६. पं. द. वा. जोग - भारतीयदर्शनसंग्रह - पृ. १४४ यथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा। योऽवबोधस्तमत्राहुः सम्यग्ज्ञानं मनीषिणः ।। १२०. पूज्यपादाचार्य - सर्वार्थसिद्धिः अ. १, स १.१ पृ. २ येन येन प्रकारेण जीवादयः पदार्था व्यवस्थितास्तेन तेनावगमः सम्यग्ज्ञानम् (टीका) १२१. भट्टाकलंकदेव - तत्त्वार्थराजवार्तिक - अ. १, सू. १, (बेका) पृ. ४ १२२. क्षु. जिनेंद्रवणी - जेनेंद्रसिद्धांतकोश - भाग २, पृ. २६२, . जीवादिज्ञानस्वभावेन ज्ञानस्य भवनं ज्ञानम्। १२३. क) उ. नि. अन्यूनमतिरिक्तं यथातथ्यं विना च विपरीतात्। निःसंदेहं वेद यदाहुतंजिनमागमिनः। ख) उ. नि. सदसद्व्यवहारनिबन्धनं सम्यग्ज्ञानम् । ग) उ. नि. पृ. २६५ जेण तच्चं विबुझेज्ज जेण चित्तं णिरूज्झदि। जेण्व अत्ता विसुज्झेज्ज तं णाणं जिणसासणे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy