SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३९० ४३. ४४. ४५. ४६. ४७. ४८. ४६. ५०. ५१. ५२. ५३. जैन दर्शन के नव तत्त्व सिवमयलमरूअमणंतमक्खयमव्वावाहमपुणरावित्तिसिद्धि गईनामधेयं ठाणं संपत्ताणं - नमोत्थुणं (शुक्रस्तव) पं. मुनिश्री नेमिचंद्रजी अमर भारती जया जोगे निरूंभित्ता सेलेसिं पडिवज्जइ । तया कम्मं खवित्ताणं सिद्धिं गच्छइ नीरओ ।। निष्केवलं ज्ञानम् - निर्वाणोपनिषद् विज्जदि केवलणाणं केवलसोक्खं च केवलवीरियं । केवलबोहि अमुत्तं अत्धित्तं सप्पदेसत्तं ।। नियमसार १८ १ पं. मुनिश्री नेमिचंद्रजी अमर भारती निव्वाणं परमं सुखं धम्मपद अव्वावाहं अवट्ठाणं अव्यावाधं व्यावाधावर्जितमावस्थानं जीवस्यासो मोक्षः । - अभि. रा. खंड ६, १-४३१ पं. मुनिश्री नेमिचंद्रजी अमर भारती पृ. ६०-६१ सव्वे सरा नियति, तक्का तत्थ न विज्जइ, मइ तत्थ न गाहिया, उवमा न विज्जए, अरूवी सत्ता, अपयस्य पयं णत्थि । आचा. १/५/६/१७१. यतो वाचो निवर्तन्ते अप्राप्य मनसा सह तैत्तरीय २/६ न चक्षुषा गृह्यते, नाऽपि वाचा । - मुंडकोपनिषद् गीता १५ । ६. तया लोगमत्थयत्थो सिद्धो हवइ सासओ - दशवै. अ. गा. ४०. न तद्भासयते सूर्यो न शशांको न पावकः । यदगत्वा न निवर्तन्ते, तद्धाम परमं मम ।। यत्थ आपो न पढवो, तेजो वायो न गाधति । न तत्थ सुक्का जीवांति आदिच्चो न प्पकासति । न तत्थ चंदिमा भाति, तमो तत्थ न विज्जति । 8 - Jain Education International - - - पृ. ८६-६० ५४. क) क्षु. जिनेन्द्र वर्णी जैनेन्द्र सिद्धांत कोश मुक्खं अविरुद्धं दुविहं खलु दव्वभावगदं । - पृ ६०-६१ उत्त्राध्ययन For Private & Personal Use Only उदान. १/१०. भा ३, पृ. ख) उ. नि. पृ. ३३३-३३४ निरवशेषाणि कर्माणि येन परिणामेन क्षायिकज्ञानदर्शनयथाख्यात चारित्रसंज्ञितेन अस्यन्ते स मोक्षः । विश्लेषो वा समस्तानां कर्मणां । ग) कुंदकुंदाचार्य - पंचास्तिकाय ( अमृतचंद्र व जयसेनाचार्य टीका ) पृ. १७३. कर्मनिर्मूलनसमर्थः शुद्धात्मोपलब्धिरूपजीवपरिणामो भावमोक्षः भावमोक्षनिमित्तेन जीव कर्मप्रदेशानां निरवशेषः पृथग्भावो द्रव्यमोक्ष इति । ३३३ तं www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy