SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३३१ जैन-दर्शन के नव तत्त्व ४३. क) उ. नि. भाग २, अ. ८, सू. ६, पृ. ५७० मतिश्रुतावधिमनःपर्यायकेवलनाम् ।।६।। ख) जैनाचार्य अमोलकऋषिजी म. - जैनतत्त्वप्रकाश - पृ. ३६५ ४६. मलयगिरिकृत टीका - कर्मप्रकृति - पृ. २ । सामान्यग्रहणात्मो बोधो दर्शन, तदाब्रियतेऽनेनेति दर्शनावरणं ।। ५०. क) भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक-मा. २, अ. ८, सू. ७, पृ. ५७२ चक्षुरचक्षुरवधिकेवलनां निद्रानिद्रानिद्राप्रचला प्रचलाप्रचलारत्यानगृद्धयश्च ।।७।। ख) उत्तराध्ययनसूत्र - अ. ३३, गा. ५-६ ग) जैनाचार्य अमोलकऋषिजी म. जैनतत्त्वप्रकाश, पृ. ३६५-३६६ ५१. क) मलयगिरिकृत - टीका - कर्मप्रकृति पृ. २ वेद्यते आहुलादारिरूपेण यतवेदनीयं । यद्यापि सर्वकर्म वेद्यति. तथापि पंकजादिपदवद्वेदनीयपदस्य रूढिविषयत्वात्साता सातरूपमेव कर्म वेदनीमुच्यते । ख) भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक-भाग २-अ. ८, सू. ८, पृ. ५७३ सदसद्वेध्ये ।।८।। ग) उत्तराध्ययनसूत्र - अ. ३३ गा. ७. वेदणीय पि य दुविहं सायमसायं च आहियं । सायस्स उ बहु भेया एमेव असायस्स वि ।। ५२. मलयगिरिकृत टीका - कर्मप्रकृति - पृ. २. मोहयति सदसद्विवेकविकलं करोत्यात्मानमिति मोहनीयं । जैनाचार्य अमोलकऋषिजी म. जैनतत्त्वप्रकाश - पृ. ३६६ - ३६७. ५४. क) उत्तराध्ययनसूत्र - अ. ३३, गाथा ८, ६, १०, ११. ख) जैनाचार्य अमोलकऋषिजी म. - जैनतत्त्वप्रकाश - पृ. ३६७. ग) उमास्वाति - तत्त्वार्थसूत्र - अ. ८, सू. १०. दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः ..... हास्यरत्यारतिशोकभयजुगुप्सास्त्रीपुंनपुंसकवेदाः ।।१०।। ५५. क) मलयगिरिकृत टीका - कर्मप्रकृति - पृ. २ कृबहुलामिति कर्तर्यनीयः । एत्यागच्छति प्रतिबन्धकतां कुगतिनिर्यियासोजन्तोरित्यायुः । ख) उ. नि. यद्धासमन्तादेति गच्छाति भवान्तरसद्दकान्तो .. जन्तूनां विपाकोदयमित्यायुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy