SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २८८ जैन-दर्शन के नव तत्त्व सुक्केझाणे चउव्विहे पण्णता तं जहा - पुहुत्तवियक्केसवियारी, एगत्तवियक्के अवियारी, ------ अणंतवत्तियाणुप्पेहा, विपरिणामाणुप्पेहा, असुभाणुप्पेहा, अवायाणुप्पेहा ।। ३०८ ।। (ख) सं. पुप्फभिक्खू-सुत्तागमे (भगवई) - भा. १, सं. २५, उ. ७, पृ. ८६६-८६७ ६८. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश - भाग ४, पृ. ३१-३२ ६६. उमास्वाति - तत्त्वार्थसूत्र - अ. ६, सू. २६ आर्तरौद्रधर्मशुक्लानि ।। २६ ।। ७०. श्रीमद्भगवद्गीता - अ. ६, श्लो. ३५-३६. (क) असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृहयाते ।। ३५ ।। (ख) असंयतात्मना योगो दुष्प्राप इति मे मतिः ।। वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ।। ३६ ।। ७१. उमास्वाति - तत्त्वार्थसूत्र (मोक्षशास्त्र) - पृ. २७६ (मराठी अनु. श्री. व्र. जीवराज गौतमचंद दोशी) ७२. (क) सं. मुनिश्री नेमिचन्द्रजी - श्रीअमरभारती (भगवान् महावीर-निर्वाण-विशेषांक १६७४ - डॉ. नरेन्द्र भानावत - ध्यानसाधना । वर्तमान संदर्भ में) - पृ. ११० ----- (ख) सं. डॉ. नरेन्द्र भानावत - जिनवाणी (नवम्बर १६७२) ७३. सं. फतहसिंह कोठारी - ओसवाल-हितैषी (मासिक पत्रिका) - अगस्त १६७५, अंक ८, पृ. ४-५ (क) चिन्तामणेस्तुल्यमशेषदायि, दुःखाऽन्धकारप्रतिरोधि सूर्यः । कर्मादिभेदे कुलिशोपमं च, सर्वार्थसिद्धिस्तपसि प्रतिष्ठा ।। (ख) वज्राणि कर्माणि तपो हि यस्मात्, भस्मीप्रकुर्यात् सकलं जनानाम् । संसारसिंधु नयतीह पार माराधयन्तु प्रविशुद्धभावात् ।। (ग) सूर्योऽतिशायि प्रखरं तु तेजो, मुक्त्यर्थमध्यात्मगोपियत्नैः । लब्धेर्निधानं सुखशान्तिधाम सर्वेषु धर्मेषु तपः प्रधानम् ।। * Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy