SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३० जैन-दर्शन के नव तत्त्व कर्मानवनिरोधसमर्थसर्वसंवित्तिपरिणतजीवस्य शुभाशुभकर्मागमनसंवरणं संवरः । - श्रीमद्ब्रह्मदेवविनिर्मितवृत्ति. ८. क्षु. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश - भाग ४, पृ. १४३. सम्मत्त देसवयं महब्वयं तह जओ कसायाणं। पदे संवरणामा जोगाभावो तहा चेव। ६. (क) आचार्य भिक्खू-नवपदार्थ (अनु श्रीचंद रामपुरिया) - पृ. ५०४-५०७. (ख) माधवाचार्य-सर्वदर्शनसंग्रह - पृ. १६४. येनात्मनि प्रविशत्कर्म प्रतिबध्यते स गुप्तिसमित्यादिः संवरः ।। १०. आचार्य श्रीआनंद ऋषि - भावनायोग : एक विश्लेषण - पृ. ३५६. ११. माधवाचार्य-सर्वदर्शनसंग्रह - पृ. १६५ आस्रवो भवहेतुः स्यात्संवरो मोक्षकारणम्। इतीयमार्हती दृष्टिरन्यदस्या:प्रपंचनम् ।। १२. (क) सं. पं. महादेवशास्त्री जोशी-भारतीयसंस्कृतिकोश - तीसरा खण्ड, पृ. ६१. (ख) श्रीमन्नेमिचन्द्रसिद्धान्तकचक्रवर्ति-गोम्मटसार (जीवकाण्ड) - गुणस्थान, गा. ८-६६, पृ. ४-३०. १३. श्रीसिद्धसेनगणि-तत्त्वार्थधिगमसूत्र (स्वोपज्ञभाष्य) - भा. २, अ. ६, पृ. १८०. . आत्मनः कर्मापादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः ।। असो यावत्किंचित्कर्मागमनिमित्तं तस्याभावः संवरः १४. अनु. जैनाचार्य अमोलकऋषिजी म.- सूत्रकृतांग - अ. २१, श्रुतस्कंध २, पृ. ४६८. नत्थि आसवे संवरे वा एवं सन्नं णनिवेसए ।। अत्थि आसवे संवरे वा एवं सन्नं निवेसए ।। १७ ।। १५. आचार्य भिक्खू-नवपदार्थ - पृ- ५०५ १६. उदयविजयगणि-नवतत्त्वसाहित्यसंग्रह (श्री हेमचन्द्रसूरि-सप्ततत्त्वप्रकरण) - पृ.१४ सर्वेषामानवाणां यो रोधहेतुः स संवरः ।। १११ ।। १७. उदयविजयगणि-नवतत्त्वसाहित्यसंग्रह (श्रीहेमचन्द्रसूरि-सप्ततत्त्वप्रकरण) - पृ.१४-१५. येन येन उपायेन रुध्यते यो य आम्रवः । तस्य तस्य निरोधाय स स योज्यो मनीषिभिः ।। ११३ ।। क्षमया मृदुभावेन, ऋजुत्वेनाप्यनीहया । क्रोधं मानं तथा मायां लोभं रुध्याद्यथाक्रमम् ।। ११४ ।। असंयमकृतोत्सेकान् विषयान् विषमान्निमान् । निराकुर्यादखण्डेन संयमेन महामतिः ।। ११५ ।। तिसभिर्गुप्तिभिर्योगान, प्रमाद चाप्रमादतः । सावधयोगहानेन, विरतिं चापि साधयेत् ।। ११६ ।। सदर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः । विजयेतातरौद्रे च, संवरार्थे कृतोदयामः ।। ११७ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy