SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १८९ जैन-दर्शन के नव तत्त्व ___ माया मित्ताणि नासेइ, लोभो सव्व विणासणो ।। ३८ ।। ४५. उत्तराध्ययनसूत्र - अ. ६, गा. ५४. अहे वयइ कोहेणं माणेणं अहमा गई । माया गईपडिग्धाओ लोभाओ दुहओ भयं ।। ४६. भारतभूषण पं. मुनिश्री रत्नचन्द्रजी म. भावनाशतक - पृ. २३८ कषायास्तु नक्तंदिवं सर्वदेशे । कुकर्मास्त्रमाश्रित्य शक्तिं हरन्ति ।। ४७. (क) आचार्य श्रीआनन्दऋषि - भावनायोग : एक विश्लेषण - पृ. २४७-२५० (ख) आचार्य हेमचन्द्र - योगशास्त्र (चतुर्थ प्रकाश) - श्लो. ६,७,८ पृ. ११६ स्युः कषाया क्रोधमानमायालोभाः शरीरिणाम् । चतुर्विधास्ते प्रत्येकं भेदैः संज्वलनादिभिः ।। ६ ।। पक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम् ।। अप्रत्याख्यानको वर्ष जन्मानन्तानुबन्धकः ।। ७ ।। वीतराग-यति-श्राद्ध-सम्यग्दृष्टित्व-घातकाः ।। ते देवत्व-मनुष्यतत्त्व-तिर्यक्त्व-नरकप्रदाः ।। ८ ।। (ग) उपनिर्दिष्ट श्लो. २३, पृ. १२० क्षान्त्या क्रोधो मृदुत्वेन मानो मायाऽऽर्जवेन च । लोभश्चानीहया जेयाः कषाया इति संग्रहः ।। २३ ।। ४८. क्षु. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश - भाग ३, पृ. ३६० (क) मणसा वाया काएण वा वि जुत्तस्स विरियपरिणामो जीवस्स (जिह) प्पणिजोगो जोगो त्ति जिणेहिं णिदिट्टो । (ख) आत्मप्रदेशानां संकोचविकोचो योगः । (ग) योजनं योगः संबंध इति यावत् । (घ) योगः समाधिः सम्यक्प्रणिधानमित्यर्थः । (च) युजेः समाधिवचनस्य योगः समाधिः ध्यानमित्यनर्थान्तरम् । ४६. भारतभूषण पं. मुनिश्री रत्नचन्द्रजी म. भावनाशतक - भा. ५४, पृ. २४२ सुवृष्टो यथा नो नदीपूररोधः । प्रवृत्ती यथा चित्तवृत्तेन रोधः ।। तथा यावदस्ति त्रिधा योगवृत्ति - न तावत्पुनः कर्मणां स्यान्निवृत्तिः ।। ५४ ।। ५०. देवेन्द्रमुनिशास्त्री - जैनदर्शन : स्वरूप और विश्लेषण - पृ. २०० ५१. आचार्य श्रीआनन्दऋषि - भावनायोग : एक विश्लेषण - पृ. २५०-२५३ ५२. आचार्य श्रीआनन्दऋषि - जैनधर्म : नवतत्त्व - प्र. २२ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy