SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ પધરાવવી. નવકાર ગણીને માણેકસ્તંભ એ ખાડામાં પધરાવવો. વચ્ચે સન્મુખ રહે તે રીતે સીમેંટ આદિથી તે ખાડો ।। ३० ।। पूराववो. ते बजते नीयेना मंगण श्लोको मोलवा. अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धिस्थिताः ; आचार्या जिनशासनोन्नतिकराः, पूज्या उपाध्यायकाः । श्री सिद्धान्तसुपाठका मुनिवरा, रत्नत्रयाराधकाः ; पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ।।१।। ( शार्दूल०, स्त्रातस्या० ) शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः । । २ । । सर्वेऽपि सन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत् । ॥३॥ मङ्गलं भगवान् वीरो, मङ्गलं गौतमप्रभुः । मङ्गलं स्थूलिभद्राद्याः, जैनधर्मोऽस्तु मङ्गलम् ||४| ब्राह्मी चन्दनबालिका भगवती, राजीमती द्रौपदी । प्र do 16 ति क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि Jain Education Inational कौशल्या च मृगावती च सुलसा, सीता सुभद्रा शिवा । कुन्ती शीलवती नलस्य दयिता, चूला प्रभावत्यपि । पद्मावत्यपि सुन्दरी दिनमुखे, कुर्वन्तु वो मङ्गलम् ।।५ । । ( शार्दूल०, स्त्रातस्या० ) For Private & Personal Use Only क स्थ म्भा रो प ण विधि 113011 www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy