________________
પધરાવવી. નવકાર ગણીને માણેકસ્તંભ એ ખાડામાં પધરાવવો. વચ્ચે સન્મુખ રહે તે રીતે સીમેંટ આદિથી તે ખાડો ।। ३० ।। पूराववो. ते बजते नीयेना मंगण श्लोको मोलवा.
अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धिस्थिताः ; आचार्या जिनशासनोन्नतिकराः, पूज्या उपाध्यायकाः । श्री सिद्धान्तसुपाठका मुनिवरा, रत्नत्रयाराधकाः ;
पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ।।१।। ( शार्दूल०, स्त्रातस्या० ) शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः । । २ । । सर्वेऽपि सन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत् । ॥३॥ मङ्गलं भगवान् वीरो, मङ्गलं गौतमप्रभुः । मङ्गलं स्थूलिभद्राद्याः, जैनधर्मोऽस्तु मङ्गलम् ||४| ब्राह्मी चन्दनबालिका भगवती, राजीमती द्रौपदी ।
प्र
do 16
ति
क
ल्प
अञ्जन
शलाका
प्रति
ष्ठा
दि
विधि
Jain Education Inational
कौशल्या च मृगावती च सुलसा, सीता सुभद्रा शिवा ।
कुन्ती शीलवती नलस्य दयिता, चूला प्रभावत्यपि ।
पद्मावत्यपि सुन्दरी दिनमुखे, कुर्वन्तु वो मङ्गलम् ।।५ । । ( शार्दूल०, स्त्रातस्या० )
For Private & Personal Use Only
क
स्थ
म्भा
रो
प
ण
विधि
113011
www.jainelibrary.org